________________
५३६ ]
पश्चिमी भारत की यात्रा
२४.
माशो:परम्परा सेयमूयाभट्टस्य तायते । चौलुक्यवस्त्राकुलयोराकल्पं प्रीतिरमता ॥ २८ ॥ कान्त्या चन्द्रति तेजसा......
[मुक्त्योत्तानपदात्मजत्यखि२२.
लसम्पत्या धनाध्यक्षति । [वृत्त्यासागरति प्रभावविधिना नित्यं विरञ्चत्यसो ।
का रामति रूपसुन्दरतया कन्दर्पति श्रीधरः ।। २६ ॥ निःसीमसं[पदुदयकनिधानहेतु
राकल्पमानजनता]गुरुभिनिबद्धः । सौजन्यनी२३. रनिधिरुन्नतसत्त्वसीमा
जागति चास्य हृदये पुरुषः पुराणः ॥ ३० ॥ श्रीधरोऽपि न वैकुण्ठः सर्वज्ञोऽपि न नस्तिवित् । ईश्वरोऽपि न कामारिरि[न्द्रोऽपि नचवृत्रहा) ॥ ३१ ॥ तत्रानिशं बिबुष] पादपकामधेनुमुख्याः स
मस्तजनवाञ्छितवा भवन्तु । किन्त्वस्य सन्त्यभयदानवशंवदत्व
विस्मेरवक्त्रविनयप्रमुखा विशेषाः ॥ ३२॥ जम्बालस्तुहिनायते पिकततिः श्रीराजहंसायते
कालिन्दी जलदायते हरगलः क्षीरोद२५.
बेलायते । शौरिः सीरभरायतेऽजनगिरिःप्रालेयशैलायते यत्कोा सुपयस्यते क्षितिगवी राहुःशशाङ्कायते ॥ ३३ ॥ निर्माल्यं [चन्द्रदेवो रघुपतिचरित: सेतुबन्धः प्रणाली]
क्षीरोद: पादशौचाम२६.
तमचलपतिदेहसंवाहपङ्कः । उच्छिष्टं पाञ्चजन्यं सुरसरिदमलस्वेदतोयोदयश्रीरित्येवं यस्य कोत[:] स्वयमकृत नुति सोमनायोऽतिश्रद्धः ॥ ३४ ॥ ... ... ... ... ..."सी त्रिलोकोमालोक्य
संकीर्णनिवासमस्याः। वेधा विलक्ष: स्तुतिमाततान तवास्ति नान्या सदृशीति नूनम् ।। ३५ ॥ असो वीरो वान्तः सुचरितपरिस्पन्दसुभगः ... ... .."परिणगिरी काऽपि सुकृती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org