SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ५३६ ] पश्चिमी भारत की यात्रा २४. माशो:परम्परा सेयमूयाभट्टस्य तायते । चौलुक्यवस्त्राकुलयोराकल्पं प्रीतिरमता ॥ २८ ॥ कान्त्या चन्द्रति तेजसा...... [मुक्त्योत्तानपदात्मजत्यखि२२. लसम्पत्या धनाध्यक्षति । [वृत्त्यासागरति प्रभावविधिना नित्यं विरञ्चत्यसो । का रामति रूपसुन्दरतया कन्दर्पति श्रीधरः ।। २६ ॥ निःसीमसं[पदुदयकनिधानहेतु राकल्पमानजनता]गुरुभिनिबद्धः । सौजन्यनी२३. रनिधिरुन्नतसत्त्वसीमा जागति चास्य हृदये पुरुषः पुराणः ॥ ३० ॥ श्रीधरोऽपि न वैकुण्ठः सर्वज्ञोऽपि न नस्तिवित् । ईश्वरोऽपि न कामारिरि[न्द्रोऽपि नचवृत्रहा) ॥ ३१ ॥ तत्रानिशं बिबुष] पादपकामधेनुमुख्याः स मस्तजनवाञ्छितवा भवन्तु । किन्त्वस्य सन्त्यभयदानवशंवदत्व विस्मेरवक्त्रविनयप्रमुखा विशेषाः ॥ ३२॥ जम्बालस्तुहिनायते पिकततिः श्रीराजहंसायते कालिन्दी जलदायते हरगलः क्षीरोद२५. बेलायते । शौरिः सीरभरायतेऽजनगिरिःप्रालेयशैलायते यत्कोा सुपयस्यते क्षितिगवी राहुःशशाङ्कायते ॥ ३३ ॥ निर्माल्यं [चन्द्रदेवो रघुपतिचरित: सेतुबन्धः प्रणाली] क्षीरोद: पादशौचाम२६. तमचलपतिदेहसंवाहपङ्कः । उच्छिष्टं पाञ्चजन्यं सुरसरिदमलस्वेदतोयोदयश्रीरित्येवं यस्य कोत[:] स्वयमकृत नुति सोमनायोऽतिश्रद्धः ॥ ३४ ॥ ... ... ... ... ..."सी त्रिलोकोमालोक्य संकीर्णनिवासमस्याः। वेधा विलक्ष: स्तुतिमाततान तवास्ति नान्या सदृशीति नूनम् ।। ३५ ॥ असो वीरो वान्तः सुचरितपरिस्पन्दसुभगः ... ... .."परिणगिरी काऽपि सुकृती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003433
Book TitlePaschimi Bharat ki Yatra
Original Sutra AuthorN/A
AuthorJames Taud, Gopalnarayan Bahura
PublisherRajasthan Puratan Granthmala
Publication Year1996
Total Pages712
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy