________________
१५.
१६.
१७.
१८.
१६.
२०.
२१.
संधुक्य क्षुभि
तोर्वसभिसमुत्क्षेपः प्रतापानलः ॥ १८ ॥
तस्मिन्द्रत्वमनुप्रवृत्ते त्रैलोक्यरक्षाक्षमविक्रमाङ्कः ।
परिशिष्ट
लोकम्पूर्ण रात्मगुणैरलङ घ्या: [ घ्य] कुमारपाल : प्रबभूव भूपः ।। १६ ।। दरि | पुरेषु व्याघ्रवित्र ] स [व] -
- प्रसृमपटुको
लालोढदिक्कः प्रतापः ।
क्वथयति धनफेनस्फार कल्लोललोलं
जलनिधिजलमद्याप्युत्पतिष्णु प्रकामम् ॥ २० ॥ श्राखण्डलप्राङ्गणिके न तस्मिन् भुवं बभाराजयदेव [ भूप: ] [ उच्छारयन् भूप] तरुप्रकाण्डानुवाप यो
नैगमधर्मवृक्षान् ॥ २१ ॥
यत्खङ्गधाराजलमग्ननानानृपेन्द्रविक्रान्तियशः प्रशस्तिः । बाज तत्पुष्करमालिकेव श्रीमूलराजस्तदनुदियाय ॥ २२ ॥ [तस्यानुजन्मा जयति क्षितीशः ] श्रीभीमदेवः प्रथितप्रतापः ।
श्र
कारि सोमेश्वर मण्डवोऽयं येनाऽत्र मेघध्वनिनामधेयः ॥ २३ ॥ लू (मू) लात्मज: समजनिष्ट विशिष्टमाभ्यो
भाभाख्यया सुभटभीमनृपस्य मित्रम् । लूला [ख्यया तु भ]वजीवन [पूर्णकुम्भः ]
[श्री भीमभू ] पतिसभार्णवपूर्णचन्द्रः
तस्याभवद्भुवनमण्डल मण्डनाय शोभाभिधः प्रियसुहृज्जर्यासहनाम्नः । यस्यात्मजः सचिवतामधिगम्य बल्लः [म्मान ] सुचिरमास कुमारपालम् ।। २५ ।। योपयेमे दयितां च रोहिणी
मुमामिदेश: कम
लामिवाच्युतः ।
श्रजायतास्यां कुलकरवाकर -
प्रबोधकः श्रीधरनामचन्द्रमाः ।। २६ ।।
क्षीरोदपुरपरिपाण्डुरपुण्यकीर्ति
Jain Education International
।। २४ ।।
रोगमेष [ पुरुषा] षमातनोति ।
[भूपालराजपरिवर्त]नमन्त्रशक्तिः
श्रीभीम
भूपतिनियोगिजनक मान्यः ॥ २७ ॥
For Private & Personal Use Only
[ ५३५
www.jainelibrary.org