________________
४१.
११. मायाहुमुं जदेशीय खोजानो '० ब्राहिमसुतनाखू' नोरदीनपीरोजेन श्री१२. सोमनाथ देवद्रोणीप्रतिबद्ध महायणतिः पाति प्रत्ययवृहत् पुरुष ४० श्रीपीलुगिदेव१३. बृहत्पुरुषराणक श्री सोमेश्वरदेववू [हत्यु ]रुष ठ० श्रीरामदेववृहत्पुरुष ८० श्रीभीम१४. सीहबृहत्पुरुषराम ठ० श्रोछाडाप्रभृतिसमस्तमहण लोकप्रत्यक्षं तथा समस्त जमा१५. यप्रत्यक्षं च राजश्रीमानसीहसुतवृह० राजश्रीछा [डा ] प्रभृतीनां पारर्थात् श्रीसोमनाथ१६. देवनगरबासीकोत्तर्या महायणपाल्यां संतिष्ठमानभूषण्डं नवनिधानसहि १७. तं यथेष्टकामकरणीयत्वेन स्पर्शनन्यायेन समुपात्तं । ततः नाखू० पीरोजे१८. न स्वधर्मशास्त्राभिप्रायेण परमधामिकेण भूत्वा श्राचन्द्रावकं स्थायिनीकी प्रि१६. सिद्धचर्यं श्रात्मनः श्रेयोऽथं उपर्यालापितभूषंडस्य स्थाने पूर्वाभिम (सु) खमिजिगिति२०. धर्मस्थानं वृह० 'राज'० श्रीछाडासखायत्वेन धर्म्मबांधवेन कारितं नाखू० पीरोजेन २१. श्रस्य मिजिगितिधर्म्मस्थानस्य वर्त्तापनार्थं प्रतिदिनं पूजादोपतेलपानीयं तथा मा२२. लिममोदिनमासपाठक तथा नोविसकानां समाचारेण बरातिराबियतमराति२३. विशेषपूजन महोत्सवकारापनार्थ तथा प्रतिवर्ष छोहचूनागभग्न विशीर्णसमारच२४. नाथं च श्रवणेश्वर देवीयस्यामपतिश्री परत्रिपुरान्तक तथा विनायकभट्टारक२५. पररतनेश्वरप्रभृतीनां पाश्र्वात् उपात्तश्री [सो ] मनाथ देवनगरमध्ये श्री वलंब२६. रथीयसमग्र पल्लडिका नानामुखतृण छाद्य कचेलुकाच्छादितगृहैरुपेता तथा उत्त२७. राभिमुखद्विभौममठसमेतापरं श्रस्या मध्ये सूत्र सूत्र० कान्हे श्रासक्तपूर्वाभिमुखगृहै२८. बाह्य चतुराघाटेषु श्रव्यप्राकारोपेता उत्तराभिमुख प्रतोली प्रवेशनिर्गमोपे२६. ता यथावस्थितचतुराघाटन विशुद्धा यथाप्र सिद्धपरिभोगा तथा घाणी १ सक्तदानपलं ३०. तथा अस्या मिजिगिति अप्रतः प्रत्यय० निर्मात्यछ [[ ] डासोढल सुतकील्हणदेव तथा ठ० ३१. सोहणसुतलूनसीहधरणिमसूमा तथा बाल्यर्थ करणेणाविष्ठितराण० प्रासधरप्रभु३२. तीनां पार्थात् स्पर्शनेनोपातं हृट्टद्वयं एवमेतत् उदकेन प्रदत्तं ॥ श्रनेन प्रायपदेन ३३. श्राचन्द्रग्रहतारकं यावत् नौ० पोरोजसक्त मिजिगितिधर्मस्थानमित्रं नौ० पोरो३४. जश्रेयोऽयं प्रतिपालनीयं वर्त्तापनीयं भग्नविशीष्णं समारचनीयं च ॥ श्रनेन श्राय३५. पदेन धर्मस्थानमिदं वर्त्तापयतां प्रतिपालयतां तथा विशेषमहोत्सव पर्व्वव्यये ३६. कुर्वतां च यत्किचित् शेषद्रव्यमुद्गरति तत्सर्वं द्रव्यं मषमिदीनाधम्र्मस्थाने प्रस्थाप३७. नीयं ॥ अस्य धर्मस्थानस्य प्रायपदं सदैव जसा थमध्ये नाखुयानोरिकजमाथ त३८. या खतावसहित समस्त शहडसक्तघट्टिकानां जमाय तथा चुणकरजनाथ तथा प३६. पतीनां मध्ये मुशलमानजमाथप्रभृतिभिः समस्तैरपि मिलित्वा श्रायपदमि४०. दं पालनीयं धर्मस्थानमिदं वर्त्तापनीयं च ॥
I
दाता च प्रेरकश्चैव
४२.
४३.
परिशिष्ट
ये धर्मप्रतिपालकाः । ते सर्वे पुण्यकर्माणो नियतं स्वर्गगामिनः ||
यः कोऽपि धर्मस्थानमि
पातकदोषेण लि
Jain Education International
[ ५२१
·
For Private & Personal Use Only
दं तथा श्रापदं च लोपयति लोपाययति स पापात्मा पंचमहा
प्य[ते] नरकगामी भवति ॥
www.jainelibrary.org