________________
पश्चिमी भारत की यात्रा
[ ५०६
प्रफुल्लराजीवमनोहरानना विवृत्तपाठीनविलोललोच [नाः । [प्रम] त [भ]गावलिरोमराजयो रथाङ्गवक्षोरहमण्डलभियः ।। परिभ्रमसारसहसनिःस्वनाः सविनमाहारिमणालबाहकाः । बृहन्नितम्बामलवारि राशयो] मुदे सतां यत्र सरासरोगनाः । सुरभिकसुमगन्धाकृष्टमत्तालिमाला
विहितमपुररावो यत्र चाभित्यकायाम् । स्खलिततरणिभानुः सल्ल [
रिमयिषति शश्वत्कामिनः कामिनीभिः ॥ शुभे यखने शाखिशाखान्तराले
प्रियाः क्रीडया सनिलीना निकामम् । घने [ प
णाम्
तनूगन्धसक्तालयः सूचयन्ति ॥ प्राप कदापि न या हृदये शं
सानुनयं स मया हृदयेशम् । यहनमेत्य सु[
] [ र ] तरागम् ॥ . एवमादिगुणे दुर्गे स्वर्ग वा भुवि संस्थिते । राजा जिष्णुः परं प्रीत्या सञ्चरन् निजलीलया । ति [... ... ...(ता) श्चर्यसंकुलम् । वदर्भागाधगम्भीरं स्वच्छं स्वमिव मानसम् ।। निम्मल सलिलं पत्र पिहितं प [भि] । ... ... ... जे नीलाम्जरागभूषियम् ॥ विमुच्य व्योमपातालरसा पत्र त्रिमार्गगा । लोकान् पुनाति... ... ... ... ... ] ॥ तस्योसरतटेखानीसम्रामरसमचितम् । श्रीसमिदेश्वरं देवं प्रसिद्ध जगतीतिले]॥ [ ... ... ... ... ... ... ... 1 से।
सन्ध्यतूर्यनादेन कलि निर्क्सयनिय ॥ यस्तषस्याषिपरपेऽस्थात् पुरा भट्टारिकोत्तमा । ... ... [[व] नपाभ्या ... ... ... ॥ तस्याः शिष्याऽभवत् साम्बी सुव्रतवासभूषिता। गौरदेवोति विख्याता ... ... ... कृतोचमा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org