________________
लेखप्रबन्धनामकविज्ञप्तिपत्रम्
नित्वा सत्त्वावबोधाय सोद्यमं जिनमादिमम् । देवदेवं तमेवाहं सेवे देवेश्वरार्चितम् ॥ ३२॥ वासवाभिनत ! तन्तनोमि ते स्तोत्रमत्रभवतः श्रियां पदम् । दम्भदोषरहितेन चेतसा मारुदेव ! वरवीरकुञ्जर ! ॥३३॥
तस्य हस्ते पदं श्रीविभो ! शाश्वतं, तच्चिदुद्रेकसश्रीकनित्योत्सवम् । तत्त्वतः पण्डितः सोऽअसा यः स्तुते, ते पदाब्जं विवेकी जिनाधीश्वर ! ॥ ३४ ॥ न लभेत स पामरलोकदरं रसिकं तमियति च कामगवी । भिषजं भवभाविगदे भयदं दमवान् य इमं विनमत्यजरम् ॥ ३५ ॥ (-तोटकवृत्तम् ।) वामकामद्विषा जय्यमीष्टे वसु सुप्रभास्योडुपो जन्तुकल्याणकुः ।
सङ्गसझं जहौ यश्च तं वीवधं धर्मदः पातु मां यत्नतो नाभिजः ॥ ३६॥ भजे भवन्तं गुणरत्नसिन्धुं धुतक्रुधं सुन्दर! ते तदन्तम् । तं तीर्थराजं जवनाघपङ्ककम्पप्रपञ्चाजजवं हरन्तम् ॥३८॥
वारांनिधिं धिक्कृतकर्मपङ्क ! करोषि धेनुक्रममध्यबन्धुम् ।
धुर्याहसं संसृतिनामधेयं यतीन्द्र ! विश्राणिततत्त्ववार ! ॥३८॥ भवन्नवनवा स्याद विना भाग्यं मितालक!। कवेः कस्य कला कम्रा कर्मकंपकरा कल!॥ ३९॥ भदन्तं दन्तिदन्ताभकीर्ति नम्रोस्यशावभम् । भग्नं भवभयं भद्रं भज भव्याऽभयो भव ॥४०॥
[इदं चक्रातिरिक्तं गुरुद्वयनामगर्भितं सप्तशलाकाघटितं चामरदयविराजितं छत्रम् ।] इत्थं चामरयुग्मबन्धमधुरच्छत्रस्तवोरुस्रजा श्रीमन्नाभिनराधिराजतनयं भक्त्युत्सुकोऽपपुजत् । विश्वव्यापककीर्ति कीर्तिविजय' श्रीवाचकाधीशितुः, शिष्योऽयं विनयो' नयोऽवलमतिः श्रेयःश्रियां सिद्धये ४१ [एतस्य सप्तदशचित्रगर्भितस्य चक्रस्य तदन्येषां च त्रयाणां चित्राणां स्थापनाश्चित्रपटादवसेयाः।]
इत्थं स्तुतो यः प्रथमो जिनेन्द्रः सुरासुरैः खेचरभूचरेन्द्रैः। युगादिकाले व्यवहारचर्या - महालताकन्दलनैककन्दः ॥ ४२ ॥
॥ इति श्रीऋषभदेववर्णनम् ॥
खस्ति श्रियां सन्ततिमिन्दुकान्तिर्निरस्ततान्तिः स तनोतु शान्तिः ।
यदपिझे प्रणताऽमराली धत्ते मरालीपटलीविभूषाम् ॥ ४३॥ सुवर्णशालत्रयशालितस्य चतुर्मुखी संसदि यस्य भाति । चतुर्दिगुत्पन्नजनावनाय चतुष्टयी चन्द्रमसः किमेषा ॥४४॥ क्षणक्षणे भावविभावनाय यस्योच्छलन् राजति पाणिपद्मः । नृत्यद्विजित्यो रमारवीरं तूणीरमेतन्ननु विश्वभर्तुः ॥४५॥
येनातिशौर्यान्निजमांसवस्नैः क्रीता तदानीं ननु कीर्तिकन्यां ।
साऽद्यापि बालैव परिभ्रमन्ती चित्रं न केषां हृदि चर्करीति ॥ ४६॥ कपोतपोतावनहेतुयोगादुपार्जितो यः शुभकर्मपिण्डः । स चक्रितीर्थङ्करऋद्धिलब्धौ बभूव यस्य प्रतिभूः प्रचण्डः ॥४७॥
गर्भस्थितेनाऽपि हि येन जन्ने विघ्नाः समस्ता भुवनेषु निम्नाः ।
प्राभातिकाभ्रान्तरितोऽपि किं वा नार्कस्तमःस्तोममपाकरोति ॥४८॥ अपोहति स्मोदरमन्दिरोऽपि प्रत्यूहमङ्गी हितकल्पवृक्षः। हन्तुं गजं गर्भगतोऽपि सिंहः किं नोत्सहेतोर्जितगर्जितोग्रः१॥४९ ४०
यन्नाममत्रस्मरणेन नैव गदापदाः स्युः समदाः कदापि ।
आस्तिक्यवाक्यश्रवणक्षणे वा दृष्टैव शान्तिर्विषभृद् विषाणाम् ॥ ५० ॥ +प्रत्यन्तरे पद्यमिदं नोपलभ्यते। १प्र. 'धेनोः'। २ बन्धु। प्रत्यन्तरे नोपलभ्यते एतदपि पद्यम् । ३ प्र. "स्योच्छलद्वाजति'। ४ प्र. 'कीर्तिवृद्धा'।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org