________________
विज्ञप्तिलेखसंग्रह
सुस्निग्धां मधुरास्वादां येषां दौर्गत्यहारिणीम् । पीत्वा वाचं सुधां चापि युक्तं स्युर्विबुधा जनाः ॥ ७० ॥ द्राक्षाः सङ्कुचिताः काष्ठं जग्राहास्ये सितोपला । यदीयवाक्यमाधुर्यजिता नष्टा सुधाऽपि हि ॥ ७१ ॥ अन्तःस्थज्ञानकल्पद्रुकुसुमानीव यन्मुखे । सुस्निग्धा मधुराकारा राजन्ते रदनद्युतः ॥ ७२॥ व्याख्याक्षणे मुखे येषां नूनं नर्ति भारती । तन्नूपुरध्वनिरिव लक्ष्यते देशनाक्रमः ॥ ७३॥ दोलीकृत्य यदीयं तु जिह्वाञ्चलं चलाचलम् । तथाविधवचोव्याजाद् वाग्देवी खलु खेलति ॥ ७४ ॥ सुधा बुधा मुधा नूनमनूनाऽपि गुणैः परम् । यद्वचःपानसंतृप्तश्रोतुरेष वचःक्रमः ॥ ७५ ॥ मन्ये सरस्वती तावद् येषां जिह्वाधिदेवता । तत्रानुकूलवृत्तीनां यस्मात् सर्वार्थसिद्धयः ॥७६ ॥ येषां सिद्धरसौपम्यं दधाति वचनक्रमः । सुबुद्धिस्वर्णतां याति यत्प्रसङ्गात् कुबुद्ध्ययः ॥ ७७॥ मुखं शुक्तिपुटं येषां वचनानि तु मौक्तिकाः । तल्लाभे प्रयतन्ते तु पुण्याख्या एव केचन ॥ ७८॥
यद्वाग्वली सप्तभङ्गी रङ्गन्मण्डपगोत्सृता । सुभाषितफलैः कस्य करोत्युत्कण्ठुलं न हृत् १ ॥ ७९ ॥ (-वाणीवर्णनम् ।) महानुभावा निहताङ्गितापस्तोमा निरुद्धाधिविधा निकामम् । पुण्यप्रकाशा नियतेन्द्रियाणां जगन्मुदे गीश्च यशांसि येषाम् ॥ ८०॥ (-महाद्भुतम् ।) दौर्गत्यभेदिनी रङ्गद्विभावभासिनी रयात् ।
येषां वाणी च पादाब्जे शिवर्द्धि तनुतां सताम् ॥ ८१॥ (- अद्भुतम् ।) ऋते येन नो भूपतिर्नापि रङ्कः, सजीवोऽप्यजीवोऽस्त्यहो ! जीवलोके । तदेवानुभूतं यदीयं जनानां, मुदे कारणं तत्र ही सत्प्रसङ्गः ॥ ८२ ॥ (-प्रहेलिका।)
तपोभिर्दुस्तपैर्यत्तु दुरापं योगिनामपि । तत्सिद्धात्ममयं ब्रह्म येषां वाक्यादपीक्ष्यते ॥ ८३॥ तार्किकाणां मते ख्याताः ख्यातयः सदसन्मुखाः । सत्ख्यातिरेव येषां तु सिद्धा प्रमाणिनामपि ॥ ८४ ॥
यद्वाणीवारिदोऽपूर्वो राजते विश्ववल्लभः । हरत्येव जगत्तापं शंवरं तु न मुञ्चति ॥ ८५ ॥ सत्यातपत्रमिव पादयुगं यदीयं सच्छायमेत्य गततापभरा महीयः।। सातत्यतोषमवगत्य भवन्ति सन्तः सातान्विता भुवि नृपा इव संशुभन्तु ॥८६॥ (-छत्रबन्धः।) स्फीतसातं वितन्वन्तं शान्तखान्तं मतश्रुतम् । गीतवातततं कान्तं सन्तनं तं नुत द्रुतं ॥ ८७॥
(-गौमूत्रिकाचित्रं षोडशदलपमं च ।) वरारावरसासार ! नवराजजरावन ! । रसानुत तनु सारं दयया ततयायद ! ॥८८॥ (-अर्द्धभ्रमः।)
महनीया मतिमतां महामहिमसंगताः । मतं नतानां ददतां महात्मानः समाहिताः॥ ८९॥ (-बीजपूरबन्धः।) मरालीवातिविमला मनोवृत्तिर्यदीयका।। मनुते बहुनालीकं कस्मान्न मानसं गता ॥ ९० ॥ (-आसनबन्धः।) स्मयं क्षयं नयन्तो ये कुप्रावचनिकाङ्गिनाम् । सम्यग्धर्मोपदेशेन पुनन्त्येनं जनं पुनः॥ ९१॥ (- चामरबन्धः ।) वारम्वारं हरन्ते ये सूर्या इव वचोंऽशुभिः । जगदुर्वासनाध्वान्तवातं ततं द्रुतन्वतः ॥ ९२ ॥ (- चामरबन्धः ।)
॥ इति चित्राणि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org