________________
२६
विज्ञप्तिलेखसंग्रह चार्यविरुदोपार्जना सहचरीचक्रे । तथा सकलजनमनोरञ्जकस्य निर्मेरश्रीदेवगुरुश्रीगच्छभक्तिकान्तानितान्तैकान्तवशीकृतमनोभावस्य श्रीखरतरसङ्घसुवर्णसुवर्णप्रभावप्रकटीभावपरिज्ञानकषपदृस्य ऐषमस्त्याधुनिकश्रीसङ्घविशेषयशःसौभाग्यस्योत्तेजकस्य श्रीशत्रुञ्जयाचल
चूलाचूडायमानश्रीमानतुङ्गविहारभूहारायमाणश्रीयुगादिजिनसंस्थापनसञ्चितसुकृतसम्भा'रस्थिरीभूतयशःशरीरसाधुतेजःपालसुश्रावकाङ्गजन्मनः प्रतिप्रभातप्रभूतसन्मानदानपूर्वभोजनादिप्रकारप्रीणितवनीपककलापकलापिमण्डलाभिनन्द्यमानसुवर्णवादाम्बुदस्य सा० कटुकसुश्रावकमधुरस्य सर्वश्रीसङ्घस्य मध्ये सर्वकार्येषु प्राधान्यमजनिष्ट । एवमभूत् सकलोऽपि रङ्गः प्रकृष्टा, बत श्रीखरतरश्रीसङ्घः सर्वत्रोत्कृष्टः । ततः प्रत्यूषे सामस्त्येन प्रस्थितो म्यानद्वापदेशस्योपकारं बहुदिनानि निर्मायात्र मिलितोऽनुपदीनोऽस्माकमुद्यतविहारी "पं० हर्षचन्द्रगणिः ।
३१. अथानन्तरं च प्रचलदुच्चैस्तरशिखरचारुदेवालयचतुष्टयोपरिवर्तिनीभिर्वैजयन्तीभिः शब्दायमान किङ्किणीकोलाहलच्छलेन स्वसखीप्रायतारकदिव्यविमानशृङ्गसङ्गतवैजयन्तीनां वर्तमानस्वरूपाणां वाचिकानीव पुनः पुनः कथयन्तीभिर्नभश्चरैः सातिशयशोभः, चलचक्रचीत्कारमिषेण-'धन्योऽसीयत्प्रसादेनास्माकमचेतनानामपि श्रीतीर्थयात्रा जघटे-इत्येवं परस्प। रस्पर्द्धयेव तद्वर्णनचर्चा कुर्वाणैः शकटसञ्चयैः संकुलः, विस्मारितसच्छायमन्दिरोदरैर्बहुलशव्यापालैर्विपुलः, अनवस्थितजनाशाभिरिव दूरंधावमानाभिर्वाहिनीभिरभिलषणीयः, चिरकालचित्तसश्चितश्रीतीर्थयात्रामनोरथैरिव सवपुलतैर्नृत्यच्चतुरतुरङ्गमैः प्रथमं गन्तुं पुरः प्रसप्पद्भिः प्रोत्साह्यमानः, सशिरस्त्राणैर्वम्मितवपुर्भिः क्षत्रियसुभटैर्विघटितपरबलशङ्कः, प्रतिमुहूर्त्तवाद्यमानभेरीढोल्लोल्यणखरसुरनारिकादिवाद्यनिनादोत्पादितपर्यन्तग्रामाकस्मिकात"र्कितायातपताकिन्यातङ्कः, प्रभूतसर्वाभिसारसञ्चरिष्णुविकरालकरवालशेल्लतरवारिप्रमुखहेतिविततिविस्तरत्तेजःपुञ्जतरलिततनुलतिकपादातिकवजैः पुरोऽनुगम्यमानः, प्रतिग्रामकुतुकावलोकनागतजनताप्रथमनेत्रविप्रतारणचतुरविकटप्रकटोन्नतावयवसमवयैः श्रीसङ्घसौभाग्यासहिष्णुदुर्मनायितागतदुर्जनमनोरथस्खलनमूर्तिमदपायैः निजदर्शनस्पर्शनपरिमलघर्घरखरादिभिः श्रीसङ्घस्य निर्धारितपरकृतचक्षुर्दोषादिकोपप्लवोपायैः प्रतिदिनसमग्रश्रीसङ्घसा- मग्रीभारवहनाध्यवसायैः क्रमेलकनिकायैर्विस्मयं विदधानः,प्रतापाकृष्टैरिव सौभाग्यवञ्चितैरिव प्रतिप्रयाणं नगरपामग्रामणीभिरुपनीयमानप्रधानतुरगादिकौशलिकेन खोत्तमनायकेन प्रकर्षप्राप्तप्रतिष्ठां वहमानः, कविवाणीभिरिव मधुररसवर्षिणीभिः सुरभिसैरिभीभिरभिसार्यमाणः, प्रष्ठौहां समूहैर्विस्तार्यमाणायामः, प्रतिसंनिवेशं प्रतिवासरं श्रीदेवालये सविस्तरतराष्टाह्निकापूजाभिषेकगीतनाट्याहर्निशहल्लीसकादिमहामहिमाविलासैर्विशेषाभिरम्यभावं बेभ्रीयमाणः, सत्कीर्तिमण्डलैरिव गुणविधीयमानविस्तारैः विशालवंशाधारैः बहुप्रकारैः शारदाभ्रशुभ्रदेहातिवारैः केवलं परिमितमेदिनीप्राप्ताच्छादनप्रचारैः प्रधानपटकुटीपटमण्डपपटभित्तिप्रतिसीराप्रमुखमार्गोपयोगिहर्म्यनिकरैर्द्विधापि सच्छायः; विशेषतोऽभिमुखागतेन सौराष्ट्रमण्डलतः अन्तरा भडियाउद्रस्थानमिलितेन सुराष्ट्रामण्डलाधीशमनःप्रसादपुण्डरीकसरोवरेण परोपकारादिबहुप्रकारगुणवजावर्जितनिखिलप्रजेन स्वकीयस्खापतेयव्ययकरणसमुद्धारितश्रीअजागृहपुरश्रीपार्श्वजिनप्रासादसत्कमण्डपदेवकुलिकादिबहुविधस्थानेन
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org