________________
खरतरगच्छीयाचार्यश्रीजिनसुखसूरि प्रति पं० दयासिंहप्रेषिता
[२५] - विज्ञप्ति का।
स्वस्तिश्रियामाश्रयमीशमाश्रयन् सुविश्रुतं जेसलमेरपत्तनम् । संश्रित्य सत्यश्रुतसाधुशासनाच्छ्रद्धालुजालं नयतः सतां मृतिम् ॥१॥ षट्त्रिंशता सूरिगुणैश्वकासतः सतः पुनानान्निजदर्शनश्रिया । युगप्रधानाख्यपदप्रदीपकाँश्छ्रीमजिनाद्यान् सुखसूरिंगच्छपान् ॥ २॥ रूपावसे मासचतुष्टय स्थितिर्दयादिसिंहो यतिराप्तभक्तिभाक् ।
त्रिधा त्रिसन्ध्यं शुभभृत्यताविधिं प्रमाणयन् प्रीणयति प्रणामतः ॥३॥-त्रिभिर्विशेषकम् । स्वत्कृपासदनुभावभावितं वार्तमत्र भवति व्रतीशितः । तच्छिवस्तव गणो यशोगुणैरेधतामिति सदा मदाशिषः ॥४॥ 10 त्रैमतानुनयनीरदस्रवः सान्द्रमार्द्रयति सन्मनस्तरून् । तान् सकृत्समयसेचनादपि स्फातिरास जनुसयशस्करी ॥५॥
जानुदनजलजातसूतयः शालयः किल कलामका इव । प्रार्थयन्ति मुनिनाथलालसास्तं मुहुर्मम मनोमनोरथाः ॥ ६॥-युग्मम् । तद्गतोपचितिरप्युदीक्ष्यते येषु निक्षिपसि सदृशं गुरो !।
स्थानमाश्रयसि नाम यत्स्वयं तत्प्रियेत कथमद्भुतं यतः ॥७॥- ज्यौतिषिकाभिगम्यं व्यर्थपद्यम् । 15 देवतापचितिरौचितीमती चेतसा सुरुचिना विरच्यताम् । कुर्वन्ती सुकृतिनां शिरस्पदं त्वत्प्रसत्तिमथ मृग्यता सता ॥८॥ राजसे यद् ऋषिराजराजिषु त्रायमाण इति रागिणं गणम् । मामिकाः सकलवृत्तवद्वचोवर्णनास्तदुपकर्णय प्रभो! ॥९॥
या जैनप्रभ-रूपचन्द्रविदुषोः सामूहिकैः साधुभिः, स्कन्धे धूरधृतात्मसाध्यसुविधेधीरेयधीरश्रियोः । पण्मासान् गणनाथसद्गुणभृतामादाय साहायकं, नीत्वा तामुपढौकितं हि भवते सोमांशुशुभ्रं यशः ॥१०॥ गच्छे कुकुरतुच्छपुच्छकुटिले भावादिहर्षीयके, माहात्म्यं दधताऽपि तेन बहुधा दुर्मेधसा धीप्सता । गाहित्वाऽथ यथामतिर्गुरुबलं कृत्वा व्यगृह्णीमहि, प्राबल्येन तथा हि लेखितुमहं वृत्तं विभो ! नोत्सहे ॥११॥ पापेनापि ततोऽन्वतप्ततरलं तेन प्रतापानलज्वालाभिवलयत्यहो त्वयि विभौ प्रत्यर्थिसार्थान्भृशम् ।
उद्यच्छन्ति मनस्विनो हि समये यस्यैव हेतोस्तदा तेषामैक्ष्यत सिद्धमेव सकलं साध्यं विशुद्धात्मभिः ॥ १२ ॥ अपरं च -ग्रामे काष्ठमयूरनामनि तवोद्वोढं समाश्शासनास्तिष्ठासाऽजनि में विशिष्टनवतां ग्राम्यैर्गुणैरर्हति ।
श्रुत्वा तं विकिरन्तमेव विकृतग्रामेशयोर्विग्रहादिष्टिः साथ ममापि नाथ ! शिथिलीभूय प्रयाता शमम् ॥ १३ ॥ 25 तथा च -आषाढमासविषयीणि वलक्षपक्षे, चत्वार्यहानि पुरि पूर्तवधीन्युषित्वा ।
सिद्धस्पृहोऽथ विरहय्य च योधदुर्गं, स्वामिश्चतुर्दिनमलं स्थितिमानिहासम् ॥१४॥ विशेषश्च-प्रौढैः समं दधदपि व्रतिचारुवृत्तीामे निदर्य गुणमुप्तवने न्यषीदत् ।
नीतो विनीततमजीवसुखोऽपि दैन्यं भूत्वा निदेशकृपणैर्निपुणैर्भवद्भिः ॥१५॥
आगृह्णते हि यतिनायक ! युष्मदीयान् , यद्वासितुं स्ववसतौ वणिजोऽन्यदीयाः। तत्रापि वः शुभगीक्षणमेव हेतुः, किं वापि वैभवकृपाविभवैरसाध्यम् ॥ १६ ॥ ॥३॥
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org