________________
२१२
विज्ञप्तिलेखसंग्रह ..... कुमतरजःसारङ्गं वादिराजगणप्रमथनसारङ्गम् । निश्चलतासारङ्गं मनुजशुभगतिकृशानुसारङ्गम्॥६४॥-गीतिः । मधुरखरसारङ्गं निरञ्जनगुणजितसारङ्गम् । तनुरूपसुसारङ्गं, समस्तसहजगुणसारङ्गम् ॥ ६५॥-उपगीतिः । श्वासविजितसारङ्गं शोचनशिशुपालसारङ्गम् । कामक्षयसारङ्गं कुनयमलप्रमथसारङ्गम् ॥ ६६ ॥- उपगीतिः । कर्मराशिपूरिसारङ्गं करकमलधृतशमतासारङ्गम् । जिनशासनसारङ्गं नासिकयाञ्जितवरतिलसारङ्गम् ॥६॥- गीतिः । भ्रूतर्जितसारङ्गं निर्मलताजितसुपर्वसारङ्गम् । जनमनकजसारङ्गं खाज्ञाकारितपगणसुसारङ्गम् ॥ ६८॥-गीतिः। सुन्दरमुखसारङ्गं ध्याननरोगाहितवरसारङ्गम् । लोभार्जुनसारङ्गं कण्ठचमत्कृतसुसारङ्गम् ॥ ६९ ॥ -आर्या । मुक्तिस्त्रीसारङ्गं दमितकरणचपलसारङ्गम् । दीक्षास्त्रीसारङ्गं संसृतिमृगहननसारङ्गम् ॥ ७० ॥ - उपगीतिः । सकलसुजनसारङ्गं सौवरमादर्शितनरसारङ्गम् । शशधरसमसारङ्गं विबुधसभास्त्रीसुदृष्टिसारङ्गम् ॥ ७१॥– गीतिः ।
क्रीडाधृतसारङ्गं कीलितरोषशितिसारङ्गम् । वाणीगीतलतासारङ्गं पावितनिजवरसारङ्गम् ॥ ७२॥-अर्द्धविपुला । 10 दितमायासारङ्ग खवशीकृतसुमतिसारङ्गम् । जङ्गमसुरसारङ्गं मृगमदजैत्रवदनाब्जसारङ्गम् ॥७३॥- उद्गीतिः । मानभुजगसारङ्गं जगज्जनमनःसहकारसारङ्गम् । लोचनजितसारङ्गं निजवशनिर्मितमनःसुसारङ्गम् ॥७४॥ - गीतिः। कररेखासारङ्गं शुभलेश्यागुणविजितसारङ्गम् । गदितनियतसारङ्गं वचनजलदलीनपुरुषसारङ्गम् ॥ ७५॥- गीतिः । व्रतिमृगमदसारङ्गं लुञ्चितनिरुपमशितिसारङ्गम् । भवजलनिधिसारङ्गं धर्मकथालापितसुसारङ्गम् ॥ ७६॥-आर्या । सुकृतिसलिलसारङ्गं खरमाधुर्यमथितवरसारङ्गम् । भजत गुरुं सारङ्गं मोहरजनिबोधनगुरुसारङ्गम् ॥७७॥ – गहितिः ।
__ एवं कमलबन्धः । सूर्य १ चंद्र २ राजहंस ३ हस्ती ४ वायु ५ सिंह ६ गिरि ७ मेघ ८ वीणा ९ शङ्ख १० कन्दर्प ११ पृथ्वी १२ कर्पूर १३ कृष्ण १४ महादेव १५ जल १६ कुठार १७ खड्ग १८ पीपक १९ कुसुम २० कार्मुक २१ नदी २२ भृङ्ग २३ निर्ग्रन्थ २४ कमल २५ अगुरु २६ अग्नि २७ पिक २८ स्वर्ण २९ अश्व ३० रमण ३१ चितारा ३२ लोचन ३३ चित्र ३४ मुख ३५ कज्जल ३६ सारिका ३७ सर्प ३८ चन्दन ३९ कुल ४० रात्रि ४१ लक्ष्मी 20 ४२ रत्न ४३ सुवास ४४ गरुड ४५ कीर ४६ खंजन ४७ प्लवंग ४८ चक्र ४९ श्वेतवर्ण ५० संफलवाणी ५१
चातक ५२ मृग ५३ वेणी ५४ वाहन ५५ राग ५६ भेक ५७ वांसली ५८ सहर्ष ५९ कुर्कुट ६० एवमनुक्रमतः । वक्षो धत्ते स्तनं कः? शुभतरनियते किंवदामत्रणं हि ?, प्राग्वर्गस्याद्यवर्णो भवति विदुषः किं कामसंबोधनं तु ? । का संबुद्धिः प्रभूणां ? किमिह सहचरीसप्तमीरूपमैक्यं, मातुः किं नाम गच्छाधिपतिविजयसिंहस्फुरत्सूरिराज्ञः॥७८॥
- नायकदे । द्विर्व्यस्तसमस्तजातिः । कृष्णप्रिया काऽस्ति ? किमव्ययं तु खेदे ? स्तनं को हि बिभर्ति वक्षः १ । धातोः द्वितः प्रत्यय एति कस्तु? स्तोत्रार्हतो गच्छपतेः पिता कः ? ॥ ७९ ॥
-साहनाथुः । व्यस्तसमस्तजातिः । गच्छाधिनाथो वदतां जनानां, सौख्यानि चित्तार्थितदानदक्षः।
कल्याणकारी करुणाजलार्द्रः, साक्षादसौ सुन्दरनाकिशाखी ॥ ८॥ - निरोष्ठकाव्यः । va नानाव्यन्तरनागनिर्जरविशां विद्याधरस्वामिनां, सर्वेषां हृदयस्थलेषु रमते संचारिणी खेच्छया । येषां कीर्तिवधूः सतीति बिरुदं संधारयन्ती जने, यत्कोपोपनतेस्तदत्र महतां गम्भीरता काऽप्यहो ! ॥॥
त्वत्कीर्तिमासो विमला यतीश ! चन्द्रन्ति कुन्दन्ति हिमाचलन्ति ।
हारन्ति हीरन्ति हलायुधन्ति हसन्ति दीप्यद्रजताचलन्ति ॥ ८२ ॥ विभासते यस्य यशोविसारिकर्पूरपूरो द्विजराजशुभ्रः । मरुत्पथाङ्गारलवश्चिराय ब्रह्माण्डमाण्डोदरसंपुटेऽस्मिन् ॥ ४३ ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org