________________
तपागच्छीयाचार्यश्रीविजयदेवसूरि प्रति पं० रविवर्द्धनगणिप्रेषिता
[२१] - विज्ञप्ति का -
16
15
॥ श्रीशंखेश्वरपाश्चपरमेश्वराय नमः । ऐं नमः ॥ खस्तिश्रियामभयदं समुपास्महे तमेकाश्रयं जिनपतिर्जनपूजनीयः । आनन्दयत्यमृतसूरिव यः शिवस्थो दोषाकरः कुवलंयं सकलं नितान्तम् ॥१॥ खस्तिश्रियः समभजन्त जिनेशितारं, रत्नाकरं जलधिगा इव यं प्रमोदात् ।
भूयिष्ठकष्टदमुनो वरवारिवाहः, सोऽस्तु श्रिये त्रिजगतीपुरुषप्रतीक्ष्यः ॥२॥ स्वस्तिश्रीमलिनै ङ्गैस्त्यक्त्वा चुम्बितमम्बुजम् । यदंहिमसभाजन्तमहन्तं प्रत्यहं स्तुमः ॥३॥ इत्थं जिनाधीश्वरपद्मनाभं, प्रणामगोवर्द्धनशैलशृङ्गम् । आरोप्य नमेन्द्रकिरीटकोटीमणिप्रभाजीवनधौतपादम् ॥ ४॥
श्रीगूजरो निखिलदेशशिरःकिरीटो, देशोऽद्वितीयमतुलं किल तत्र रत्नम् ।
नाग्नेति राजनगरं नगरं गरीयस्तद्धाम अह्मदपुरं परमं यदस्ति ॥१॥ अहम्मदावादवरेण्यहारं न्यधत्त धाता क्षितिभीरुकण्ठे। नानापुरीशुक्तिजमेतदस्मिन् धत्ते पुरं नायकरत्नसाम्यम् ॥२॥ भवन्तु भूयांसि निवेशनानि महीतलस्योपरि संस्थितानि । समानतां यत्पुरमस्य धत्ते श्रुतं न कुत्रापि निरीक्षितं तत् ॥३॥
पारावाराम्बराजो(यो)षाविशालभालमण्डनम् । विशेषकं विशेषेण भासते किल यत्पुरम् ॥४॥ गर्जद्गुर्जरदेशराजनगरोत्सङ्गेऽस्ति दीप्तिं दधद्, यः श्रीमद्गुरुपादपद्मविमलीभूतान्तरालः पुरः। जाने राजगृहस्य पाटकवरो नालन्द इत्याख्यया, शोभी वीरजिनेन राष्ट्रमगधालङ्कारभूतस्य किम् ? ॥५॥
रम्यसमारमाकीर्ण भूभूषणमदषणम् । यत्परं वीक्ष्य लङ्काब्धौ रोषपोषाद विवेश किम् ॥६॥ पुरीं वरीयसीं वीक्ष्य यां जनैरिति तय॑ते । श्रीगुरुं नन्तुमायाता संक्रान्तेवामरावती ॥७॥
यस्याः पुरः पुरः सर्वा नगर्यास्तुच्छसंपदः । यतोऽलीकालका जाता भोगावती तु भोगिनी ॥८॥ यत्राईतामालयचक्रवालो नेत्रप्रमोदप्रददो जनानाम् । विराजते शुद्धसुधाभिरामः शशीव भूदेवपतिप्रतीक्ष्यः ॥ ९॥
विचित्रचित्राणि जिनेश्वराणां गृहाणि नानोपलनिर्मितानि ।
विभान्ति यत्रोच्चतराणि पुर्या लसद् ध्वजानीव विमानकानि ॥ १०॥ यत्र श्रीजिनराजस्य प्रासादो राजतेतराम् । वैजयन्तश्रियं मुष्णन्नम्रकषमहाध्वजः ॥ ११ ॥ यत्राद्भुतो भाति विहारहारो मुक्ताश्रितः सद्गुणराजमानः । अत्युग्रतेजो बहुभक्तिमध्यसन्नायको दर्शनदर्शनीयः ॥१२॥ संदिह्यते यत्र मुमुक्षुगेहं संसेव्यमानं सुमनःसमूहैः । विचित्रितं चित्रविचित्रचित्रैर्यथा विमानं विहितप्रमोदम् ॥१३॥ 22
यस्मिन् पुरे मुक्तिपुरीं प्रतीष्टं चकास्ति साध्वालययानपात्रम् ।
भव्याङ्गिसांयात्रिकमुत्तमर्षिनियामकं सदतिकर्णधारम् ॥ १४ ॥ यत्रोत्तमा राजति धर्मशाला श्रीसूरितत्सेवकसक्युक्ताः । विचित्ररत्नैर्घटिता सुधर्मासभेव सत्तत्रयुतेन्द्रदीपा ॥१५॥ यत्राईताः श्रीगुरुपादसेवाहेवाकिनो निर्मलमूर्तयस्तु । श्रद्धान्विता धर्मपरा वसन्ति दिवोऽवतीर्णा इव कामरूपाः॥१६॥
श्रावका यत्र राजन्ते स्थूललक्षा महर्द्धयः । चित्तोदारा इवानके जङ्गमाऽखमपादपाः ॥१७॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org