________________
श्रीविजयसूसिंहरिप्रेषिता विज्ञप्तिका नदीव सारवाग्ज्ञाता तेऽमला कामदुर्मदान् । दीनो हन्त्येव यत्पङ्कान् संसारशङ्करस्वर ! ॥२१९॥-पताकाबन्धः । तं श्रीमन्तं महविप्रवरमभिनुमः सर्वदा दत्तसातं, तत्त्वं पञ्चप्रमादक्षम ! नम नमं नो दिशन्तं नितान्तम् । तत्तच्छ्रीदं परार्थप्रद ! ससमगुणं सम्रसर्व सुकान्तं, रङ्गज्जम्पत्पतत्सद्दननमयदमी नंनमन्मं न दारम् ॥ २२० ॥
-परिधिकाव्यम् । एभिश्चिविंशतिदलकमलबन्धचित्रम् । सता मुत्प्रकरोपारिभद्रं भुवि गतालयः । दत्तां निस्तारकृद्भव्यगुणैस्तारतरोरुकः ॥ २२१ ॥ श्रीमन्मुनीन्द्र ! पापानि, छिन्द्याद् भुवनमण्डन ! । भक्तिनिर्भरसद्व्यवन्दितांहिसरोरुहः ॥ २२२ ॥
-नागपाशबन्धः। ससम्मदमुदा तारं नूनं मां कुरु रक्षक ! । यशोधःसुनुताधीतिकारः सन्याययादरः ॥ २२३ ॥ यतनाश्रीईरा नाऽद्यारजभोघमदानिह । नयतत्तमहो ! रम्याभापरो निर्दरस्तु वः ॥ २२४॥ जगत्तादमने भावं हतप्रयासधीवर ! । प्रत्तमानय मन्दारप्रभ ! स्वश्रेयसं ददन् ॥ २२५ ॥ जय सद्गतसन्नानामन्दश्रीद ! महन्मुने ! । रादाभानानावद्यारहरनूत ! जनप्रभो ! ॥ २२६ ॥ मायाघकुसुमं रुग्धी दारवं निर्जरं हकम् । प्रणयन्तं यशोमन्तं धनतत् सुयमं नुमः ॥ २२७ ॥ हन्ता दारधी रम्याऽतिप्रभाकाभपरखर ! । सत्श्रेणिन्यायदो यः स रयादनु ददन् वरम् ॥ २२८॥
-युग्मम् । परिधिः। कप्रपादद्वयाम्भोजश्रीकृताम्भोजसज्जयम् । संवरारिसमाभासं सस्फूर्तिश्रीकलाभृतम् ॥ २२९ ॥ तत्त्वाधारं गजेन्द्राभगमनश्रीप्रधारकम् । कष्टाम्भोधिनिमजन्मृतारणैकतरीप्रभम् ॥ २३०॥ नागगुणकलावामं दम्भदावाग्निवारिदम् । श्रीमुनीशं स्फुरज्ज्ञानं दरवारनिवारकम् ॥ २३१॥ कलसं मरुतां कामं कामिते कर्ममर्महम् । प्रणमन्मानवानां मुदायकं नायकं सताम् ॥ २३२ ॥ राजमानं तप:श्रीभिर्नेमुषां विहताधकम् । कलधौतप्रभोद्यत्श्रीभासुर महिमाकरम् ॥ २३३॥ नाराचभूलतं मानारमेदविहतादरम् । द्यां प्रति प्रगतश्लोकं वर्णितग्रन्थपेटकम् ॥ २३४॥ कन्दगर्जद्रवं मोहभिदं कन्दर्पशङ्करम् । तिग्मभानुस्फुरदनूनप्रतापश्रियं सदा ॥ २३५॥ जगजनगणाधारं तपखिव्याधिवारकम् । कथितानन्तसन्मार्ग प्रभूतविजयश्रियम् ॥ २३६ ॥ भोजमानतभूपं माकुशलारामनीरदम् । घनतीर्थकदम्बैकयात्रासुविधिकारकम् ॥ २३७॥ कजश्रेणिसमश्वासं प्रकाशितमहागमम् । तपागणपतिं भीरुरयनिर्भयदायकम् ॥ २३८ ॥ दासीभूतसुरश्रेणि धीरसाततायकम् । कदर्थितमहाकोपं वरचन्द्रसमाननम् ॥ २३९ ॥ निरवद्यतपोभाजं कलया कलयाश्रितम् । हंसाभगमनश्रीभी रजितानेकलोककम् ॥ २४०॥ करुणाजलधिं विप्रदत्तधर्म सुमानिनम् । विच्छिन्नप्रबलापायं शोकभूधरवज्रिणम् ॥ २४१॥ यशखिगुणविख्यातं तत्रादिजयकारकम् । कच्छपोन्नतपादाब्जमरुणाधरपल्लवम् ॥ २४२ ॥ ततप्रदत्तसदोधं सुन्दराकारमण्डितम् । तथैव कृतसिद्धान्तं नयशास्त्रादिधारकम् ॥ २४३॥ कमनीयमहान्यायं भवभ्रान्तहृतश्रमम् । नखश्रेण्युच्छलद्भानुं तारस्वर्णमणीकरम् ॥ २४४ ॥ हरिवर्ण्ययशोभारमष्टदुष्कर्मभेदकम् । कलिकालेऽपि गरिमदायकं सर्वशङ्करम् ॥ २४५॥ रक्षाकरं जनव्याधीतिध्वंसकरणे परम् । याचकावलिसङ्गीतं लक्षणान्वितमूर्तिकम् ॥ २४६ ॥ कदनच्छेदकं क्षिप्रं तन्वन्तं दिक्षु सत्प्रभाम् । संहरन्तं जगच्छवां रत्नातिरदप्रभम् ॥ २४७ ॥ परोपकरणे दक्षं भट्टारकविशेषकम् । कल्पितत्वच्छरण्यानां स्वर्गापवर्गसौख्यदम् ॥ २४८॥ लक्ष्म्यालीविशदावासं न्यायसिन्धुनिशाकरम् । निन्दावल्लीकुठारामं श्रेयस्ततिविधायकम् ॥ २४९ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org