________________
२४७ - २५२ ]
पाठक श्रीजय सोमविरचित
यस्तोरणादिसामग्र्या वाद्यवादनपूर्वकम् ।
सम्मुखायातराजन्यचक्रोऽगाद् वैक्रमे पुरे ॥ २४७
व्याख्या - यः श्रीसङ्ग्रामो मन्त्री, तोरणादिसामग्र्या तोरणवन्दनमालादिसमुदायघटनया, वाद्यानां तूर्यादीनां यद्वादनं तत्पूर्वकम्, सम्मुखमभिमुखमायातं पादप्रसारार्थं समेतं राजन्यचक्रं क्षत्रियवृन्दं, यस्य स सम्मुखायातराजन्यचक्रः, एवंविधो वैक्रमे विक्रमनृपनाम्ना विहिते पुरे अगाज्जगाम । विक्रमस्येदं वैक्रममिदमर्थेऽण् ॥ २४७
याचकेभ्यो यथायोग्यं दत्त्वा दानमनीदृशम् ।
दृशमुद्घाटयामास कृपया कृपणात्मनाम् ॥ २४८
व्याख्या - यः श्रीसङ्ग्रामो मन्त्री, याचकेभ्योऽर्थिभ्यः यथायोग्य मौचित्यानतिक्रमेण, अनीदृशं नेदृशं सामान्यजनानुष्ठेयमनीदृशमतिशायि दानं दत्त्वा, कृपया दयया, कृपणात्मनां कार्पण्योपहतानां पुंसाम् दृशं दृष्टिमुद्घाटयामास । तेऽतिशायि दानमस्य दृष्ट्वा मनस्यचिन्तयन् अहो ! अस्य दातृत्वं लोकोत्तरमिति तेषां दृष्टिरुद्धाटिता । तत्र तथाविधदानेन तद्दृष्ट्युद्घाटने कृपैव 10 कारणम्, एतेऽपि तपखिनश्चक्षुषी उन्मील्य पश्यन्त्विति करुणा मन्त्रिराजस्याजायत । अन्योऽपि यः कारुणिको भवति स एव परहगुन्मीलनं विदधीते इति च्छायार्थः ॥ २४८
कुर्वन् कृत्यं स्वभक्तानामुपकृत्य सुहृज्जनम् । वैरिवारमपाकृत्य ससुखं तस्थिवानयम् ॥ २४९
Jain Education International
व्याख्या - अयं श्रीसङ्ग्रामो मन्त्री, स्वभक्तानां स्वीयसेवकानाम्, कृत्यं ग्रामदानादिकार्यम्, कुर्वन् विदधत्, ससुखं " सुखापेतं यथा स्यात्तथा, तस्थिवान् तस्थौ । किं कृत्वा ! सुहृज्जनं मित्रलोकम् उपकृत्यानुकूलाचरणेन प्रतिकूलवारणेन चोपकारं कृत्वा, तथा वैरिवारं शत्रुवृन्दमपाकृत्य दूरीकृत्य, यावद् वैर्येकोऽपि स्यात् तावत् सुखं कुतः ? यदुक्तं माघे - 'प्रियते यावदेकोऽपि शत्रुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैंहिकेयो सुरगुहाम् ॥' २४९
श्रीजिनचन्द्रसूरीणां समग्रगुणशालिनाम् । क्रियोद्वारमश्चक्रे येन वित्तव्ययेन वै ।। २५०
४१
व्याख्या - येन श्रीसङ्ग्राममन्त्रिणा, समग्राः समस्ता ये गुणा ज्ञानादयस्तान् शान्ते श्लाघन्त इत्येवंशीलाः समग्रगुणशालिनः, तेषां श्रीजिनचन्द्रसूरीणां वै पादपूरणे, वित्तव्ययेन द्रव्योत्सर्गेण, क्रियोद्धारस्य साधुमार्गशैथिल्यपरित्यागलक्षणस्य, यो मह उत्सवस्तं चक्रे व्यधात् । 'वै तौ पादपूरणे' इति ॥ २५०
साधूनध्ययनोद्युक्तान् ज्ञानदानोत्कमानसः ।
न्यायशास्त्रविदां पार्श्वे विद्यापारहशामिह ॥ २५१ न्यायशास्त्राण्यनेकानि शासनोन्नतिहेतवे ।
यथेहितार्थदानेनाध्यापयामास योऽनिशम् || २५२ – युग्मम् ।
5
For Private & Personal Use Only
20
व्याख्या - इह विक्रमपुरे, यः श्रीसङ्ग्राममंत्री, अनिशं सदा, साधून् यतिनः, न्यायशास्त्राणि विदन्ति जानन्तीति न्यायशास्त्रविदस्तर्कशास्त्रपाठकाः, तेषां पार्श्वे सविधे, शासनोन्नतिहेतवे श्रीजिनशासनोदयनिमित्तम्, न्यायशास्त्राणि शशधरवर्धमान तत्वचिन्तामण्यादीनि तर्कशास्त्राणि, अध्यापयामास अध्यजीगपत् । केन ? यथेहितार्थदानेन - ईहितार्थदानमनतिक्रम्य " यथेहितार्थदानं तेन । 'यथाऽसादृश्ये' इत्यव्ययीभावः समासः । अभिलषितप्रतिदिनराजतदानेनेत्यर्थः । किम्भूतान् साधून् ? अध्ययनाय पठनायोद्युक्तानुद्यमिनः, अपर्यध्ययनानित्यर्थः । अध्ययनाय परिग्लानः पर्यध्ययनः । किम्भूतो मन्त्री ! ज्ञानदानाय उत्कमुत्सुकं मानसं मनो यस्यासौ ज्ञानदानोत्कमानसः । किम्भूतानां न्यायशास्त्रविदाम् ? विद्यानां षडङ्गयादिचतुर्दशसंख्यानां पारं पर्यन्तं पश्यन्तीति विद्यापारदृशस्तेषां विद्यापारदृशाम् ॥ २५१ - २५२
म० क० वं० प्र० ६
25
www.jainelibrary.org