________________
धातूत्पत्तिः दुमुहा मंगलजणया तिमुहा रिवहरण चा मझत्था । पंचमुहा पुन्नयरा सेसा सुपवित्त सामन्ना ॥ ३९ ॥
इति रुद्राक्षाः। गण्डुयनइसंभूयं सालिग्गामं कुमारकणयजुयं । चक्कंकिय सावत्तं वटुं कसिणं च सुपवित्वं ॥४०॥ लोया तईयभत्ता हरि व्व पूयंति सालिगामस्स । सेयस्थि मुत्तिहेऊ पावहरं करिवि झायंति ॥४१॥ - इति शालिग्रामम् । महभूमि दक्खिणोवहि केलिवणं. तत्थ केलिगुंदाओ। कहरन्त्रओ य जायइ कप्पूर केलिगम्भाओ ॥ ४२ ॥ कप्पूर तिन्नि कित्तिम इक्कडि तह भीमसेणु चीणो य । कच्चाउ सुकमि मुल्लो वीस दस छ विसु व विसुवंसो ॥४३॥ कायासुगन्धकरणं तहत्थिमज्जाय भेयगं सीयं । वाय-सलेसम-पित्तं तावहरं आमकप्पूरं ॥४४॥
इति कर्पूरः। अगरं खासदुवारं किण्हागर तिल्लियं च सेंवलयं । वीसं दस तिय एगं विसोवगा सुकमि अन्तरयं ॥ ४५ ॥ अइकढिण गवलवन्नं मझे कसिणं सरुक्ख गरुयं च । उण्हं घसिय सुयं, दाहे सिमिसिमइ अगरवरं ॥ ४६॥
. इत्यगरम् । मलयगिरि पव्वयंमि सिरिचंदणतरुवरं च अहिनिलयं । अइसीयलं सुधं तग्गंधे सयलवणगंधं ॥ ४७ ॥ सिरिचंदणु तह चंदणु नीलवई सूकडिस्स जाइ तियं । तह य मलिन्दी कउही वव्वरु इंय चंदणं छविहं ॥ ८ ॥ वीसं वारट्ठ इगं तिहाउ पा विसुव चंदणं सेरं । पण तिय दु पाउ टंका जइथल चउ तिन्नि कमि मुल्लं ॥४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org