________________
वास्तुलार-प्रथमप्रकरण
धुत्तामचासन्ने परवथुदले चउप्पहे न गिहं । गिह-देवलपुब्बिलं मूलदुवारं न चालिज्जा ॥ ११३ गो-वसह-सगडठाणं दाहिणए वामए तुरंगाणं । गेहस्से वारभूमी संलग्गा साल ऐयाणं ॥ ११४ गेहाउ वाम दाहिण अग्गिम भूमी गहिज जइ कर्ज। पच्छा कहव न लिज्जइ इय भणियं परमैनाणीहिं ॥ ११५
॥ इति श्रीचन्द्राङ्गज-ठकुर-फेरू-विरचिते वास्तुसारे
गृहलक्षणप्रकरणं प्रथमं समाप्तम् ॥
१गिहबाहिरभूमिए। २ सालए ठाणं। ३ पुव्वनाणीहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org