________________
कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् । [६. २७ दिशि दिशि द्विषतामतिदुस्सहो बहिरसावुदयनिजमन्दिरात् । अधिकदीप्तिधरा समुदीक्ष्यते दिनकर: शरदम्बुधरादिव ॥१४॥ नरपतेरनुकारितया श्रिया स्फुटतरं बहुरूपगुणाश्रयः । अवनिर्मदनैरिव सङ्गत चलति चारुबलं मकरध्वजैः ॥१५॥ अथ सुमङ्गललम्भितगोपुरो निविशतेजतिदूरतरे पुरः।। उपवनेऽनुगतैर्बहुशोऽभितः पुरजनैः प्रणयादुपशोभितः ।।१६।। अरुणरागभरस्फुरिताम्बरं प्रततरश्मिसहस्रमवेक्षते । इह भुवोऽधिभुवो नवमण्डपं दिनकृतेः प्रतिरूपमिवोदितम् ।।१७।। सितपटप्रभवः शरदम्बुदप्रतिभटः कटकस्य निवेशभूः । हिमगिरेरिव सानुभिरुन्न[पृ० २०A] तैरुपचिता क्व न राजति मण्डपः ॥१८॥ विजयिनः कटकेऽस्य महीपतेः प्रकटितनिशि दीपसहस्रकैः । प्रतिहता विजनेषु विजृम्भिता रिपुपुरेषु घना तमसांभराः ॥१९।। अमृतकुम्भमिवैन्दवमण्डलं क्षितिभुजः सुरराजदिगङ्गना।। अभिमुखं कुरुते ध्रुवमुच्चकैरुदयपर्व तमौलिसमर्पितम् ।।२०।। क्रीडाविचित्रनवनाटककौतुकेन निद्रां दृशो: प्रियतमामपि वञ्चयित्वा । कं वा न वीरकटके रमयत्युदारा वाराङ्गनेव रजनी शिशिरप्रगल्भा ॥२१॥ प्राच्या हरित्यरुणसङ्गमपाटलिम्ना व्यक्तेन लक्षितविभातनिशाविभागाः । आराधयन्ति महमूदनराधिराजं वैतालिकाः सुललितैर्वचसां विलासैः ॥२२॥ यन्मङ्गलं पुररिपोगिरिजाविवाहे लक्ष्म्याः स्वयम्वरविधौ च जनार्दनस्य । श्रीपातसाहमहमूदनरेन्द्र नित्यं [पृ०२१ A] लाभात्तदस्तु रणमूनि जयश्रियस्त ।।२३।। कान्ता नितान्तरतकेलिभरेण खिन्ना द्रागेव तलमिव नोज्झितुमिच्छतीयम् । व्योम्नस्तलं नृपविचक्षणदीर्घयामा रात्रिः स्फुरद्विरलतारकपुष्पहारा ॥२४॥ अस्माभिरेतदनघं तव गीयमानमार्णयन्निव यशः श्रवणाभिरामम् । चन्द्रः कुरङ्गमधुना परिहर्तुमिच्छु तिद्रुतं प्रमितकान्तिरपि प्रयाति ॥२५॥ यावत्कथाभिरनुनीय कथं कथञ्चित् कान्तः प्रियां नयति मन्मथबाणवश्यम् । तावच्छृतेः कटु रटत्यनुवेलमुच्चैर्वैरीभवस्तरुणयोरिव ताम्रचूडः ॥२६|| प्राचीमुखं भ्रमवशात् परिचुम्ब्य किञ्चिद् रागादिवाम्बरवशात्त्ववलम्बमानः । दूरात् प्रसारयति सम्प्रति पद्मिनीनां प्राणाधिपः किल करान् परिरम्भहेतोः ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org