________________
२०२७] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम्। [५ यस्य प्रतापभरपावकसङ्गमेन दग्धस्य पावकगिरेः शिखरान्तरेषु । प्रक्षन्त जर्जरसुधाविधुराणि भस्मराशिप्रभाणि रिपवो निजमन्दिराणि ॥१८॥ नित्यप्रसादपरिवद्धितहर्षयोगाः सम्मानदस्य महता महितापकर्तुः । यस्य प्रभोः कनकवेत्रधराः पुरस्तात् क्षोणीभुजोऽपि परिचारकतां प्रपन्नाः ॥१९॥ तस्यात्मजः किल महम्मदपातसाहेः श्रीमानयं विजयते महमूदसाहिः । रागेण गूर्जरभुवाऽप्युपसेव्यमानो धारापुरीकरपरिग्रहसाग्रहो यः ॥२०॥ पूचविशिष्टमतिभिर्विहिताः क्षितीन्द्रर्येषां प्रसाधनवि[पृ० ६ B]धौ बहुधा प्रयत्नाः । दुर्गाण्यनेन सहसा प्रभुणा स्वशक्त्या भग्नानि तानि बलवद्रिपुरक्षितानि ॥२१॥ पाणौ चकास्ति महमूदनरेश्वरस्य खड्गो रणे विभजनाक्षरपट्ट एषः । प्रथिने दिशति यद्भवमर्थिदैन्यं प्रत्यर्थिवैभवमिहार्थिजनाय दत्ते ॥२२॥ एतच्चमूचरतुरङ्गमचङक्रमार्थं मामण्डलं खलु कुलाचलक्लृप्तसीमम् । अब्धिं विलङध्य दहति द्विषतो विमुक्तम-दमस्य जगति प्रसरन प्रतापः ॥२३॥ शाखोटैः कुटजैश्च शाल्मलिवनैश्च्छन्नाश्च या भूमय
स्तत्राशोकरसालबालबकुलरम्याः कृता वाटिकाः । आक्रान्ता: किटिकोटिमवर्कटकुलहर्यक्षत्र्यक्षैश्च या
स्तत्रानेन पुराणि पुण्यजनतापूर्णानि क्लुप्तानि च ॥२४॥ उद्दण्डस्फुटपुण्डरीकरुचिरच्छायाः परं विस्फुरद्-[पृ०७ A]
वीचीचामरवीजिताः परिसरत्सद्वाहिनीसङ्गताः । राजन्ते स्थिरकम्बुकूर्ममकरैः कोशैः समृद्धाः सदा
कासाराः क्षितिपा इवास्य नृपतेर्हसोल्लसत्कीर्तयः ॥२५॥ सौन्दर्य मकरध्वजप्रतिनिधिं दाने च कर्णोपमं
कारुप्ये रघुनन्दनेन सदृशं भीमेन तुल्यं रणे । वाचां सिद्धिषु वाक्पतेः समधिकं लीलासु लक्ष्मीवरं
भर्तारं महमूदसाहमनघं वाञ्छन्ति नित्यं प्रजाः ॥२६॥ आलोकोद्यतलोकवारिधिसदाऽऽनन्दोम्मिसंवर्द्धनं
दन्धिः प्रसरत्प्रतीपनृपतिध्वान्तौघविद्ध्वंसनम् । वीरश्रीमहमूदसाहनृपतेः शश्वद् धृतं मूर्द्ध नि
श्वेतच्छत्रमुदित्वरं विजयते पूर्णेन्दुशोभाधरम् ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org