________________
परिशिष्टम्
प्राकृतशब्दानुक्रमणिका
प्राकृतशब्द:
संस्कृतरूपम् सूत्राणि
प्राकृतशब्दः
संस्कृतरूपम् सूत्राणि
mr -
२१७ २१७ ३७०
१४१
१४०
२४१ २४२ २४० २४० २४० २४०
अप्राइ
अत्ति अनो प्रमूः
२८६ अग्गो , अग्गवो अग्नयः अग्गिणा अग्निना अग्गिणो अग्नीन १४०A अग्गिम्मि अग्नौ
१४४ अरिंग
अग्नि अग्गी अग्नि :
१३८ अग्गी अग्नयः
१४० अग्गोमो
अग्नयः १३६,१४० अग्गीणो (अग्गिस्स) अग्नेः
१४४ अग्गीणो अग्नयः १३६,१४० अग्गीदु, अग्गोदो प्रग्नेः
१४२ अग्नयः १४० अग्गीहि प्रग्नेः
१४२ अग्गीण
अग्नीनाम् १४४ प्रग्गीसु अग्नीषु १४४ अग्गीसुत्तो.
अग्गीहितो अग्निभ्यः १४३ अङ्ग ली प्रङ्ग री १७६ अच्छि प्रक्षि
२१७ अच्छी अक्षि
१८१ अच्छेरं प्राश्चर्य अण्ण ऋणोति
३६३ अणुप्रत्तमाणो अनुवर्तमानः १३४
प्रति
अस्थि अणडुपो अनड्वान् अस्थि
अस्ति प्रत्तो
प्राप्तः प्रत्तो
प्रातः प्रद्धा, अद्धाणो
प्रध्धा अप्पजू
प्रात्मयुक् अप्परगा
प्रात्मना अपणो
प्रात्मनः प्रप्पण:
प्रात्मनः प्रप्पा
प्रात्मनः प्रपा
प्रात्मा अप्पादु, अप्पादो प्रात्मनः अप्पाणो
प्रात्मनः अप्पाणं
प्रात्मनां अप्पाहि
प्रात्मनः अप्पेहि
प्रात्मभिः अप्पं
प्रात्मानं अप्पम्मि
प्रात्मनि अप्पासुत्तो,
अप्पास्तिो प्रात्मभ्यः अप्पे
प्रात्मनि अप्पेसु
प्रात्मसु घयम् अस्मान्
अस्माकम् अम्हे
प्रस्मासु
अग्गीवो
२४०
२४०
२४० २४०
२४०
२४०
२४० २६७ २६६ २७६ २७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org