________________
15
षडावश्यकबालावबोधवृत्ति [$15-$17 ). ४४-४८ निव्वाणसाहए जोए जम्हा साहंति साहुणो। समा य सव्वभूएसु तम्हा ते सव्वसाहुणो॥
[४४] ईहं पांचहीं रहइं नमस्कारु कीजतउ किसउ हुयइ इत्याह-एसो पंच नमुक्कारो'--एउ पंच नमस्कारु । 'सव्व पावप्पणासणो'-सवहीं पापहं रहई प्रणासकु फेडणहारु। 'मंगलाणं च सव्वेसिं'-सवहीं मांगलिक्यहं 5 माहि । 'पढमं हवइ मंगलं'–पहिलउं मांगलिक्यु हुयइ ।
815) एह माहि जिनशासनप्रवर्त्तनादिकहं कारणहं करी अहंत सिद्ध आचार्य उपाध्याय सर्वसाधुलक्षण पांच नमस्कार करणार्ह । यथा
मग्गे अविप्पणासो आयारे विणयया सहायत्तं । पंचन्ह नमुक्कारं करेमि एएहिं हेऊहिं ॥
[४५] 10 ज्ञान-दर्शन-चारित्ररूपु मोक्षमार्गु, तेह तणउं प्रवर्त्तनु अर्हतहं तणउ धर्मु । 'अविप्पणासो' विणास
तणउ अभावु, सु सिद्धहं तणउ धर्म । आचारु ज्ञानाचारादिकु सु आचार्यहं तणउ धर्मु । 'विणयया' विनयभावु, द्वादशांगपाठशिक्षा सु उपाध्याय तणउ धर्मु । 'सहायत्तं' धर्म सांनिध्यकरणु, सु साधु तणउ धर्म । ए पांच हेतु कारण, तीहं करी पांचहीं अरहतादिकह रहई नमस्कारु प्रणामु 'करेमि' करउं । 816) नमस्कारपाठ विषइ इहलोक परलोक फलसूचक दृष्टांत लिखियई ।
इहलोयंमि तिदंडी सादिव्वं माउलिंगवणमेव । परलोय चंडपिंगल इंडियजक्खो य दिढता ।।
[४६] त्रिदंडी परिव्राजकु तेह संबंधिउ शिवनामु श्रावकपुत्रु त्रिदंडी। 'सादिव्य' श्रावकपुत्रिका रहई देवता सांनिध्यवसि सर्पस्थानि पुष्पमालाभवनु सादिव्यु । मातुलिंगवनु बीजउरा नउं आरामु तिहां जु गयउ श्रावकु सु मातुलिंगवनि करी सूचविउ । ए त्रिन्हि इहलोकफल विषइ नमस्कार तणा दृष्टांत । 20 चंडपिंगलु चौरु हुडिकु यक्षु ए बि परलोकफल विषइ नमस्कार तणा दृष्टांत । पुलिंदयुगल कथानकइतउ । ईंह नउं विशेषु स्वरूपु जाणिवउं ।
817) स्थापनाचार्य स्थापनानंतरु चैत्यवंदना कीजइ । स पुणि चैत्यवंदना त्रिविध हुयइ। 'जघन्या मध्यमा उत्कृष्टा च ।' तथा च भणितं
नवकारेण जहन्ना दंडगथुइ जुगल मज्झिमा नेया। संपुन्ना उक्कोसा विहिणा खलु वंदणा तिविहा ॥
[४७] हाथ जोडी माथइ चडावी शिरोवनाममात्रु । अथवा पंचांगप्रणामु जु वीतराग रहई कीजइ स जघन्य चैत्यवंदना । 'दंडगथुइजुगल त्ति'-'अरहंत चेइयाणं' इत्यादि दंडकु कही काउस्सग्गु, स्तुति 'जयवीयराये'त्यादिस्वरूपु दंडगस्तुतिजुगलु कहियइ। एतलइ मध्यम चैत्यवंदना कहियइ । शक्रस्तव स्तवन 'जयवीयराये'त्यादि कहियइ स पुणि मध्यम चैत्यवंदना। 'संपुन्ना उक्कोसित्ति' - पंच शक्रस्तव चैत्यवंदना 30 अथवा द्विशक्रस्तव चैत्यवंदना उत्कृष्टा चैत्यवंदना कहियइ। .
वंदंतो सम्मं चेइयाई सुहझाणपगरिसं लहइ । तत्तो य कम्मनासं पणट्टकम्मो य निव्वाणं ॥
[४८] 15) 1. Bh. उपाध्यायहं ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org