SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ षडावश्यकबालावबोधवृत्ति [$7). १९-२२ हृदयशो' समचित्तलोचन तू रहई । 'अर्हनह' इसउं मूलिगउं विशेष्यु पदु । तेह रहई संबोधनु हे अर्हन् अर्हन् । 'योगधौतात्ममूर्तेः' योगु भणियई समाधि तिणि करी धौत पवित्रीकृत आत्ममूर्ति जेह तणी हुयइ सु योगधौतात्ममूर्ति, तेह तू रहई नमस्कारु हुयउ। इसउं 'हृदि' हिया माहि 'मनुतो' मनता हूंता 'कदा' केतीवार मू रहइं दिन जाई । इसी चिंता छद्मस्थावस्था चिंता कहियइ । 57) तथा सर्वज्ञः सर्वदर्शी समवसृतिगतः प्रातिहारहार्यै रोचिष्णु, श्रीभविष्णुर्भुवनजनतमोहर्तुमत्युत्सहिष्णुः। वर्तिष्णुादशानामुपरि परिषदां तत्त्वसिद्ध्यै प्रमाणं स्थाद्वादं सप्तभङ्ग्याऽभिदधदिह मुदे मेऽस्तु देवाधिदेवः ॥ [१९] 10 सर्दू सूक्ष्म जीवपुद्गलनिगोदादिकु वस्तु कालव्यवहितु देशव्यवहितु विशेषरूपि करी जाणइ ___ इणि कारणि सर्वनु । सर्वदर्शी सगळू पूर्वभणितु वस्तु सामान्यरूपि करी देखइ इति सर्वदर्शी । सामान्य-विशेषात्मक वस्तु विषइ विशेषात्मकु बोधु ज्ञानु । सामन्य-विशेषात्मक वस्तु विषइ सामान्यत्मकु बोधु दर्शनु । इसा ज्ञान दर्शन व्याख्यानइतउ। तथा च भणितं-- संभिन्नं पासंतो लोगमलोगं च सबओ सव्वं । तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥ [२०] ___'संभिन्नं' संपूर्ण लोकु चतुर्दशरज्जु प्रमाणु पंचास्तिकायमउ । अलोकु केवलाकाशरूपु अनंतानंतु । 'सव्वओ' सविडं दिसि । 'सव्वु" मध्यामध्यविभागलक्षणु पासतउ देखतउ । दर्शन रहई ज्ञानोपलक्षणत्वइतउ जाणतउ हूंतउ सर्वनु सर्वदर्शी। सु नथी भूतु अतीतु, भव्बु वर्तमानु, भविष्यु आगामि कालभाविउं वस्तु, जुन पासई न जाणइं इति गाथार्थः। 20 'समवसृतिगतः' समवसरणु रूप्य-सुवर्ण-रत्नमय वलयत्रयरूपु देवविनिर्मितु तिहां गतु वर्तमानु । प्रातिहार्य देवविनिर्मित अशोक वृक्षादिक अष्टसंख्य । तथा हि अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च।। __ भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ [२१] सुवर्ण-रत्न-विनिम्मितु योजनविस्तारि अनमच्छायु अशोक वृक्षु चैत्यद्रुमापरनामप्रसिद्ध केवलज्ञानो25 त्पत्तिसमयानंतर जिनमस्तकि देव नीपाई। तिन्नेव गाउयाई चेयरुक्खों जिणस्स पढमस्स। सेसाण वारसगुणो वीरे बत्तीसय धणूणि ॥ [२२] शिष्यु भणइ-'भगवन् ! आवश्यकचूर्णि माहि श्रीवीरशरीरहितउँ पुणि बारसगुणु अशोक भणिउ । यथा ____ असोकवरपायवं जिणउच्चत्ताओ बारसगुणं सको विउव्वइ । ___ वीरसमोसरणप्रस्तावि ए चूर्णि । तउ बत्तीस धणुह किम घटइ ?' । गुरु भणइ, केवलउ अशोक श्रीवीरही रहइं बारस गुणउ धणुह २१ छइ । तेह उपरि बीजउ धणुह ११ साल वृक्षु छइ । बिहुँ तणइ प्रमाणि मेलिइ धणुह ३२ हुयई । प्रवचनसारोद्वारसिद्धांत माहि ए पृच्छा अनइ ऊतरु सविस्तर छइ ।' आजानुमान अधोव्रत बहलपरिमल पंचवर्णपारिजातकुसुमवृष्टि समवसरणभूमितलि देव करइं। २ । $6) 3 Bh. omits. $7) 1 Bh. adds सगलू। 2Bh. चेईय। 3 B. हितउ । 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy