SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ९४२-९४९] श्रीतरुणप्रभाचार्यकृत २३३ पराहतस्य तस्यासौ बलिराजस्य हुद्रथः । कल्पारामेऽर्हतां धर्मे भ्राम्यन् स्खलति नात्र यः ॥ २९ ॥ [९४२] कलौ कल्पादि वैकल्ये औदार्यं तन्न किं महत् । करे पद्माकरे यस्य, कुवलयं वलयं च यत् ॥ ३० ॥ [९४३] सतीर्थेशानि तीर्थानि विम्बितानि मनोमणौ । नित्ययात्रोत्सवं यस्य वितन्वन्ति मनीषिणः ॥३१॥ [९४४] उपकृति बलिराजो लेखयामास भासां परिवृढ इव पोढावश्यकीयां सुबोधाम् । । सुविवृतिमिमिकां प्राङ् मच्छकाशात्स्वयं च स्वपरनरहितार्थं पुस्तके लीलिखच्च ॥ ३२ ॥ [९४५] 10 भरतमिवखडं शं त्रायमाणोऽङ्गिकार्य त्रिदशदशताक्षैःश्लाध्यमानाय॑धामा । चरमजिनवरश्रीशासनं सार्वभौम प्रभवति भुवि यावत्तावदेषा सुवृत्तिः ॥ ३३॥ 8633) संवत् १४११ वर्षे दीपोत्सवदिवसे शनिवारे श्रीमदणहिलपत्तने महाराजाधिराज 1 पातसाहि श्रीपिरोजसाहि विजयराज्ये प्रवर्त्तमाने श्रीचन्द्रगच्छालंकार श्रखरतरगच्छाधिपति श्रीजिनचंद्रसूरिशिष्यलेश श्रीतरुणप्रभसूरिभिः श्रीमंत्रिदलीयवंशावतंस ठक्कुर चाहडसुत परमार्हत ठक्कुर विजयसिंहसुत श्रीजिनशासनप्रभावक श्रीदेवगुर्वाज्ञाचिंतामणिविभूषितमस्तक श्रीजिनधर्मकाचकपूरपूरसुरभितसप्तधातुपरमार्हत ठक्कुर बलिराजकृत गाढाभ्यर्थनया षडावश्यकवृत्तिः सुगमा बालावबोधकारिणी सकलसत्त्वोपकारिणी लिखिता ॥ शुभमस्तु ॥ अनुष्टुभां सहस्राणि सप्तान्वक्षरसख्यया । ज्ञेयानि विद्वतावत्र साधिकानि मनीषिभिः । [९४७] ॥ संवत् १४१२ वर्षे चैत्र शुदि ९ शुक्रे श्रीमदणहिल्लपत्तने श्रीगच्छराज श्रीखरतरगच्छे श्रीषडा. वश्यकवृत्ति लिखिता पं० महिपाकेन ! यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ [९४८] भग्नपृष्ठिकटिग्रीवा ऊर्ध्वदृष्टिरधोमुखी। कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ [९४९] शिवमस्तु ॥ भद्रं भवतु ॥ समस्त श्रीसाधु श्रीसमुदायस्य ॥ आचन्द्रार्क नन्दतु ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy