SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २३० [6631 ) ९१४-९२३ [९१४] [९१५] [९१६ ] [९१७ ] [९१८] षडावश्यकबालावबोधवृत्ति यः स्तम्भनाधीश्वरपार्श्वनाथप्रसादमासाद्य नवाङ्गवृत्तिम् । लब्धा बबन्धेह किमत्र चित्रं, सोऽत्राजनिष्टाभयदेवमूरिः॥२॥ तदीयपादद्वयपद्मसेवामधुव्रतः श्रीजिनवल्लभोऽभूत् । यदङ्गरङ्गे व्रतनर्तकेन किं नृत्यता कीर्तिधनं न लेभे ॥३॥ तत्पट्टशैलेऽजनि योगराजः', सुरानतः श्रीजिनदत्तमूरिः । तदन्तिषाच्चैक जदैत्कलावान् , विनाकलङ्क जिनचन्द्रमूरिः॥४॥ शिष्योऽस्य जज्ञे जिनपत्यभिख्यः, प्रवादिनागेन्द्रजये मृगेन्द्रः । जिनेश्वराख्योस्य बभूव शिष्यः, प्रभावनोद्भावनसिद्धिरामः ॥ ५॥ जिनप्रबोधाभिध मूरिरासीत् तत्पट्टपूर्वाचलचण्डभानुः । पदे तदीये जिनचन्द्रमूरिरभून्मनोभू जयकारिमूर्तिः ॥ ६॥ येषां युगप्रधानानां प्रसह्य पददैवतं । दीक्षाचिन्तामणी मां ज्ञानतेजस्विनी ददौ ॥७॥ पितृभ्योप्यतिवात्सल्यं येनाधायितरां मयि ।। यश कीर्तिगणिर्मा स पूर्व विद्यामभाणयत् ॥८॥ राजेन्द्रचन्द्रसूरीन्द्रविद्या काचन काचन । जिनादिकुशलाख्यै श्चादाय्याचार्यपदं च मे ॥ ८॥ अम्भोरुण्मकरन्दबिन्दुनिकराल्लात्वा यथा षट्पदः स्वां वृत्तिं तनुते तथा श्रुतकणानादाय रुच्यैः पदैः। मूरिः श्रीतरुणप्रभः प्रमितये मुग्धातिमुग्धात्मनां षोढावश्यकसूत्रवृत्तिमलिखत्सौख्यावबोधप्रदाम् ॥९॥ यन्मिथ्याभिदधे मया मतिमहामांद्यादसम्यग्विदा व्याक्षेपादथवा तदत्र सुधियः संशोध्य निर्मत्सराः। व्यातन्वन्तु तथेमिकां गतधियो निःसंशयाना यथा षोढाऽवश्यककर्मकर्माण परं सम्बोधमाबिभ्रते ॥१०॥ [ ९१९] [९२०] 15 [९२१] 20 [९२२] [९२३] 8631) 3 P. नर्तनेन। 4 L. योगीराज। 5 L.-चंद्रभानुः। 6 L. omits - मनोभू- leaving blank space for three letters. 7L. adds सां। 8 B. has added this verse in the margin. 9 L. कांचन । 10 B. जिनावि-1 11 Bh. P. number this verse as 9, and repeat the same number in the following verse, thus avoiding numbering different from B.; L. changes the numbering by one. 12 Bh. L. विदो। 13 Bh.-मर्मणि । L.-सूत्रकर्मणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy