________________
[८९९]
२२६ षडावश्यकबालावबोधवृत्ति
[ $620–621) ८९९-९०४ रिष्टरत्नमय स्मश्रु', शिलाप्रवाल भणियई परवालां तन्मय ओष्ठ, स्फटिकरत्नमय दंत, लोहिताक्ष रत्नपरिसेक कनकमय नासिका, रिष्टरत्नमय अक्षिपत्र, रिष्टरत्नमय नेत्रतारिका, रिष्टरत्नमय भूपल्लव, वज्रमयी शीर्षघटी, कनकमयी केशभूमि, रिष्टरत्नमय मस्तककेश, एवं इसी परि सर्वोवयव स्वरूपु सिद्धांताभिहितु जाणिवउं।
$621) ईहा जि अर्थ सूचकु स्तवनु लिखियई।
तीर्थाधिनाथमृषभं विभु वर्द्धमानं, चन्द्राननं समभिनम्य च वारिषेण्यम् । तेषां सनातनजिनायतनेषु बिम्बरूपस्वरूपपरिकीर्तनमादधामि ॥ बिम्बानि पंचशतचापमितानि तेषामुत्कर्षवन्ति विमलानि सुसंस्थितानि । पर्यंकमासनमितानि पराणि सप्तहस्तोच्छ्रितानि मुदितस्तदहं स्तुवानि ॥
[ ९००] तन्मूलगावलतिका कनकात्मिकास्ति मौलेर्घटी प्रवरवज्रमयी चकास्ति । केशावनी कनककाम्यमयी प्रशस्ता केशावरिष्टतररिष्टमयाः समस्ताः॥
[९०१] भूतारिकाक्षिपुटिकाः कलिरिष्टमय्यः शोणास्मामिश्र कनकाणुमयी च नासा। स्वेच्छात्मकस्फटिकरत्नमयाश्च दन्ता दन्तच्छदाः परमावद्रुमरम्यरूपाः ॥ स्मश्रूणि रिष्टमणिमर्ममयानि जिह्वाश्रीवत्सतालुतलचूचकनाभिदेशाः। हस्तक्रमाम्बुजतलावलयश्च दीपा जात्यप्रतप्ततपनीयमयाश्च तेषाम् ॥ कामांकुशा ललितलोहितलोहिताक्षसंगभितांकमणिगर्भमयाः शुभन्ति । रोमावली वपुषि रिष्टमयी वरिष्ठा विभ्राजते भगवतां सुषमा गरिष्ठा ।
[९०४] पृष्ठे समस्ति कलितातपवारणार्चा
द्वे पार्श्वयोर्विमलचामरधारिके ते। $620) 3 i.e. श्मश्रु 14 Bh. -प्रबल । 5 B. नाशिका । 8621) 1 Bh. adds अत्र स्तवन। 2 i. . श्म-। 3 Bh. श्मश्रूणि ।
[९०२] .
[९०३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org