SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २१८ षडावश्यकबालावबोधवृत्ति [$612-13 ). ८७७-८८९ चत्वारिंशत्समाधिकधनुश्चतुः पूर्वदशशतसमुच्चाः। क्रोशायामाकोशाई पृथुला चैत्यमालेयम् ॥ [८७७] पञ्चशती त्रिसहस्री चैत्यानां सप्तदशयुता भूमौ । द्वाविंशतिः सहस्रा लक्षचतुष्कं शतद्वितयम् ॥ [८७८] साशीति च बिम्बानां तिर्यग्लोके मयार्च्यते भक्त्या । कल्पेषु जिनावासा नन्दीश्वरचैत्यसमतुल्याः ॥ [८७९] $612) सप्तनवतिः सहस्राश्चैत्यानां चतुरशीतिलक्षाश्च । त्रियुक्तविंशत्याधिकाः सुरलोके तेषु बिम्बानाम् । [८८०] कोटीशतं द्विपञ्चाशत्कोट्यो लक्षकाश्चतुर्नवतिः । स सहस्रचतुश्चत्वारिंशत्पष्टयाधिकसप्तशती ॥ [८८१] कोटयोष्ट सप्तपश्चाशल्लक्षाः पञ्चकं शतानां च । चत्वारिंशत्सहितं त्रिभुवन चैत्यावालिं वन्दे ॥ [८८२] कनकमयी तनुयष्टिः करचरणनखादिकाः परेऽवयवाः । शाश्वतजिनबिम्बानां रक्तादिकवर्णरत्नमयाः ॥ [ ८८३] मणिपीठोपरि देवच्छन्दः सिंहासनं च तस्योर्ध्वम् ।। पर्यङ्कासनसंस्था ऋषभसमाः शाश्वतप्रतिमाः॥ [८८४] पृष्ठे च्छत्रधरार्चा पार्श्वे द्वे चामरग्रहे प्रतिमे । नागौ भूतौ यक्षो कुण्डधरौ द्वौ प्रति प्रतिमम् ॥ [८८५] कोटिशतपञ्चदशकं द्विकचत्वारिंशतामिताः कोट्यः । लक्षाष्टा पञ्चाशत्साहस्री सप्तपष्टिश्च ।। [८८६] चत्वारिंशत्कलिता त्रैलोक्ये शाश्वतीरिमाः प्रतिमाः । नित्यं नमामि भक्त्या पराणि तीर्थान्यपि प्रमदात् ॥ [८८७] प्रातः प्रमोदपुलकान्ति काययष्टि स्तोषासुवाहविमलीकृतदृष्टदृष्टिः । यः स्तोष्यते सकलशाश्वततीर्थराजस्तोमं गमिष्यति रमां स जिनाधिराजः ॥ [८८८] इत्यं स्तुताः श्रुतसमाहितशान्तचित्तै विद्याधरैर्गणधरैरसुरैः सुरैश्च । त्रैलोक्यशाश्वतजिनप्रतिमाः समस्ता ___ मह्यं दिशन्तु तरुणप्रभयादृशं स्वाम् ।। [८८९] . इति त्रैलोक्यशाश्वतजिनप्रतिमाप्रमाणस्तवनं समाप्तमिति । 8613) आठकोडि सत्तावनलाख पांचसई चियाल शाश्वतचैत्य त्रैलोक्यगत एह स्तवन माहि कहियां छई। पनरह कोडिसइं बइतालीस कोडि अट्ठावन लाख सत्तसट्ठिसहस्स चियालीसे आगला शाश्वत प्रतिमा सर्व संख्या करी एह स्तव माहि कही छई। तत्र सात कोडि बहत्तरिसय सहस्स भवनपति माहि 36 शाश्वत चैत्य छई। यथा $611)2 Bh. त्रिसहस्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy