SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १७१ अथवा [७३९] [७४०] [७४१] [७४२] [.७४३] 15 5509-510) ७३९-७४७ श्रीतरुणप्रभाचार्यकृत फोडीकम्मं पुढवाइ फोडणं हलकुद्दालमाईहिं । तह घण अंडयमाईहिं पाहाणाईण जं हणणं ॥ पुढवागराण खणणं तर तंबयरुप्प सीसमाईणं । सिंधवसोवच्चलमाईयाण तत्थेव य वणिज्ज ॥ इति स्फोटिकाजीविका ५। $509) अथ दंतवाणिज्ज। दंतवाणिज्जं चम्माइ तसजियंगाण आगरवणिज्ज । संखप्पसिप्पमुत्तियवराडनहचमरमाईणं ॥ इति दंतवाणिज्यं ६। अथ लाक्षा वाणिज्जं लक्खवाणिज्जे लक्खा धाइ इय' सक्कूड तह कुसुंभाई । अन्नपि य संसत्तं दव्वं तह पणियविसयमि ॥ इति लाक्षावाणिज्यं ७॥ अथ रसवाणिज्य रसवाणिज्जंमि वसा महु मज्जं मंस सोणिय विरुद्धा । अविरुद्धा घय-गुल-तिल्लमाइ वाणिज्जविसयंमि ॥ इति रसवाणिज्यं ८॥ अथ केशवाणिज्यं। केसवणिज्ज जीवाण विक्कयं मणुयं-तिरिर्यमाइणं । गो-तुरय-हत्थिमाइसु नरपक्खीणं च जं कहवि ॥ इति केशवाणिज्य ९॥ अथ विषवाणिज्यं । विसवाणिज्जामि विसं थावरविस-जंगमाइ बहुभेयं । लोह-हरियाल-मणसिल-सत्थाइ-अणेगभेयं च ।। इति विषवाणिज्य १०॥ $510) अथ यंत्र पीडणकर्मु । जंता इह बहुभेया तिलजल उच्छृण गोहुमाईणं । लाभट्ठा नियगेहे पीलेइ तहन्न पीलावे ॥ इति यंत्रकर्मु ११॥ अथ नि छनकर्म। निल्लंछणं च वद्धियकरणं तह नक्ककन वेधाई । तह सोहाइ निमित्तं अंकण करणाइ जीवाणं ॥ इति नि छन कर्म १२॥ $509) Bh. घायइ [७४४] [७४५] [ ७४६ ] 30 [७४७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy