SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ स 15 षडावश्यकबालावबोधवृत्ति [$500-501)७१७-७२६ वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे शालीन् सत्यपि' पल्वले ॥ [७१७] श्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः । निशाभोजनशपथं कारितो वनमालया । [७१८] करोति विरतिं धन्यो यः सदा निशि भोजनात् । सोऽर्द्धं पुरुषायुषस्य, स्यादवश्यमुपोषितः ॥ [७१९] रजनीभोजनत्यागे ये गुणाः परितोपि तान् । न सर्वज्ञाहते कश्चिदपरो वक्तुमीश्वरः॥ [७२०] इति रात्रिभोजनपरिहारश्लोकाः । $500) आमगोरससंपृक्तद्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥ [७२१] इति द्विदलपरिभोगनिषेधः । तथान्यत्रापि सिद्धान्त माहि भणिउं । जइ मुग्गमासपमुहं बिदलं कच्चमि गोरसे पडइ । तो तसजीवुप्पत्ती भणिया दहिए बिति दिणुवरि ॥ [७२२] द्विदलु स्वरूपु लिखियइ। जमि य पीलिज्जते मणयं पि न नेहनिग्गमो हुज्जा । दुन्नि य दलाई दीसंति मित्थिगाईण जह लोए । [७२३] संगरिहलिमुग्गमुहट्ट मासकडू पमुक्ख वियलाई। सह गोरसेण न जिमे एयं रायत्तियं न करे ॥ इति द्विदल विचारः। [७२४] जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । इति प्रत्येक जीवमिश्रितपुष्पफलपत्रनिषेधः । सन्धानमपि संसक्तं जिनधर्मपरायणः ।। [७२५] संधानु अथाणउं संसक्तु संमूच्छिम जीव संयुक्त जिनधर्मपरायणु जिनधर्मतत्परु 'त्यजेत् । इस क्रियापदु ईहां पुण जोडिवउं । एवमादिक वर्जनीयवस्तु परिक्षानि हूंतइ पाछइ यथाशक्ति व्रतु करेवउं । $501) यथा भोगोपभोगयोः सङ्ख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद्वैतीयीकं गुणवतम् ।। [७२६] । अत्र प्रतिक्रमणमाह 25 30 8499) 1 These stanzas, commencing with the author's comment in the paragraph$492) upto this stanza, are taken from Hemacandra's Yogaśāstra III. 5-66. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy