SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ $475-477) ६३१-६३६ ) श्रीतरुणप्रभाचार्यकृत १६५ विरूपाख्य यक्ष ! तसं आपणइ थानि पहुचि।” तउ दीप हूंती भाषा नीसरी, " जां त' जीविसि तां हउं तू सरसु रहिसु"। तथा शीलमहिमा देखी करी स खेचरी अतिरंजितचित्त हंती प्रभात समइ महाविस्तरि" दीक्षा महोत्सवु करावइ । सूर्योदयाहं दीप्रभासु जु छइ यक्षदीपु तिणि अनुगम्यमानु विस्मय स्मर लोचनह. लोकहं विलोक्यमानु नागिल भवसमुद्रकूलि गुरुपादमूलि पहुतउ । नंदा सहितु दीक्षा ले करी दुस्तर तपक्रियाकलाप करतउ हूंतउ गुरु सरिसउ विहरिउ । रातिहि यक्षदीप” 5 तणइ प्रद्योति श्रुतपाठ करतउ थोडे दिवसे ज्ञात ज्ञातव्यु गीतार्थशिरोमणि हूयउ संजमग्रहणपूर्विहिं आयुःकर्म बाधउं” हूतउं, तिणि कारणि हरिवर्षक्षेत्रि कल्पवृक्षतलि नंदा स्नेह लगी जुगलियउ हूयउ। सु जुगलु भाग्यशेष तणइ प्रभावि स्वर्गभोग भोगवी करी महाविदेहि क्षेत्रि मनुष्यता लही सिद्धिहिं गयउ। शीलं स्वर्णाभरणं परीक्ष्य हीरान्वितं नागिलवनिधाय । आसंमृति साररमामवाप्य श्रेयश्रियं भव्यजना लभध्वम् । [६३१] चतुर्थव्रत विषइ नागिलद्यूतकार कथा समाप्ता॥ $475) अथ पांचमा व्रत तणउं प्रतिक्रमणु भणइ ॥ इत्तो अणुव्वए पंचममि आयरियमप्पसत्यामि । परिमाण परिच्छेए इत्थ पमायप्पसंगणं ।। [६३२ ]15 'इत्तो' इति। एह चउथा व्रत अनंतरुधन १, धान्य २, क्षेत्र ३, वास्तु ४, रूप्य ५, सुवर्ण ६, कुपित ७, द्विपद ८, चतुःपद ९, लक्षण नवविध परिग्रह तणइ इच्छापरिमाण परिच्छेदि प्रमाणकरण रूपि पांचमइ अणुव्रति जु आचरिउं अप्रशस्ति लोभोदयरूपि भावि श्रद्धाविशेषि हूंतइ । किसा विषइ ? इच्छा परिग्रह प्रमाण विषइ । किसउ अर्थ ? प्रमाणाधिकता विषइ लंपटपणउं कीधउं । 'पमायपसंगेणं' इत्यादि पूर्ववत् । अवश्यमेव श्रावकि परिग्रह परिमाणु करिवउं । यतः 20 संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः, कुयादल्पमल्पं परिग्रहम् ॥ [६३३] तृप्तो न पुत्रैः सगरः, कुचकर्णो न गोधनैः । न धान्यस्तिलकः, श्रेष्ठी न नन्दः कनकोत्करैः॥ [६३४] वह्निस्तृप्यति नेन्धनैरिह यथा नाऽम्भोभिरम्भोनिधिस्तद्वन्मोहघनो घनैरपि घनैजन्तुर्न सन्तुष्यति । नत्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥ [६३५] ६476) अथ एह व्रत तणां अतिचार तणउं प्रतिक्रमणु भणइ ॥ धण-धन्न-रिवत्त-वत्थू-रुप्प-सुबन्ने य कुवियपरिमाणे । दुप्पये चउप्पयामि य पडिक्कमे देसियं सव्वं ॥ [६३६] 8477) तत्र- धनु गणिम धरिम मेय परिच्छेद्य भेदइतउ चउं प्रकारे । तत्र-गणिमु-पूफिल जातीफलादिकु १, धरिमु-गुड, खंड, खजूरादिकु २. मेउ-धृत तैल मध्वादिकु ३. पारिच्छेद्यु-हीरक 86748P. विरूपाक्ष। 9 Bh. तूं। 10 Bh. सरिस। 11 P. विस्तारि। 12 P. सूर्यादिहि दीप प्रभा सु। 13 Bh. -विलोचन -। 14 P. दुस्तप। 15 P. ताप-। 16 P. तिहिं । 17 P. यक्षि18 P. repeats ले करी......करतउ। dittography. 19 P. बांधतउ। 20 P. omits. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy