SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 5 10 20 १५२ षडावश्यक बालावबोधवृत्ति प्राणिवधु न करेवू जु । तथा च भणितं - सव्वे जीवा वि इच्छति जीविडं न मरिज्जिउं । तम्हा पाणिवहं घोरं निगंथा वज्जयंति णं ॥ जीवहिंसा अनेरेई निषेधी छइ । 'न हिंस्यात्सर्वभूतानि ' तथा 'आत्मवत्सर्वभूतानि यः पश्वाते स पश्यति श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ सर्वधर्म सारभूत' जीवदया अनेरेई कही । सर्वे वेदा न तत्कुयुः सर्वे यज्ञाथ भारत । सर्वतीर्थाभिषेकाश्च यत्कुर्यात्प्राणिनां दया ॥ यथा - (443) अथ विरति आश्रयी हूंती जु अतिचरिउं तेऊ जु कहर | बंध वह २ छविच्छेए ३ अइमारे ४ भत पाण वुच्छेए ५ । पदमवसइयारे पडिक्कमे देसियं सव्वं ॥ 30 [8443-445 ). ५९१-५९७ 8442 ) 3 Bh. - भूता । [444 ) 1Bh. भागडे । 8445 ) 1 Bh. अर्थ | " [ ५९५ ] बंधु-गो वृषभादिकहं तणउं रांद्व करी गाढवं बंधतु बंधु कहिया १ । वक्षु कर्मकर कर्म करी 15 चतुष्पदादिकहं रहई निर्दयता करी दंडादिकरहार प्रदातु कहियह २ । छविच्छेडु-कर्णादि कर्त्तनु गल कंवलादिकहं तण शोभा निमित्तु समुच्छेदनु वा ३ । अतिभारु — शक्ति ऊपहरजं भारारोपण ४ । भक्तपान व्यवच्छेदु अन्नपाननिषेधु ५ । सर्वही थानकहं कोधहत इस उं गमियः । प्रथमवत अचार आश्रयी करी जु बांध कर्मु ' पडिक्कमे देसियं सव्वं ॥ पूर्ववत् । (8444) अत्र शिष्यु भणइ । Jain Education International [ ५९२ ] For Private & Personal Use Only तथा - [ ५९३ ] बंधादिकहं रहई अनिषिद्धत्वइतर किसी परि अतिचारता । प्राणातिपातु जु निषेधिउ छइ । प्राणातिपात रहई अकृतत्त्वइतर अतिचारभाव तणी अनुपपत्ति । अत्र कहियइ । मुख्यवृत्ति करी प्राणातिपानू जु प्रत्याख्यानु छइ, बंधादिक प्रत्याख्यात नथी, तथापिहिं परमार्थवृत्ति करी बंधादिक पुण प्रत्याख्यात जाणिवा । तीहं रहई प्राणातिपात हेतुत्वइतउ । जह इसउं तर बंधादिकरणि व्रतभंगु जु हुयइ । अतीचारु न हुयइ । इसउं घुण न भणितूं । ऋतु बिहुं भेदे बाह्यवृत्ति करी 25 अंतरंगवृत्ति करी । तत्र जेतीवार कोपावेशइतर बंधादिकहं विषहर प्रवर्त्तः तेतीवार दयाशून्यता करी अंतरंगवृत्ति करी तु भांगउं' । स्वकीय जीवितव्य रहई अतिप्रबलता करी प्राणी विणसर नहीं । तेतलइ बाह्यवृत्ति करी तु पालिउं तउ पाछइ भंगाभंग स्वरूप अतीचारु हूयउ । तदुक्तम् - न मारयामीति कृतव्रतस्य विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमानपेक्षः ॥ मृत्योरभावान्नियमोस्ति तस्य कोपाद्दयाहीनतया तु भग्नः । देशस्य भंगादनुपालनाच्च पूज्या अवीचारमुदाहरति ॥ 8445) अनाभोगातिक्रमादिना वा सर्वश अतिचारता जाणिवी । अत्र' प्रथमव्रतविषद चंद्र-सूर राजपुत्र कथा लिखियइ । [ ५९४ ] [ ५९६ ] [ ५९७ ] www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy