SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ $ 395 -$396). ४७१-४७७] श्रीतरुणप्रभाचार्यकृत १२५ $395) धम्मा धम्मागासा तिय तिय भेया तहेव अद्धा य । खंधादेस पएसा परिमाणु अजीव चउदसहा ॥ [४७१] धर्मास्तिकायद्रव्यु अमूर्नु लोकव्यापक परिणामिनित्यु । जीवाजीवगति करी अनुमान प्रमाण गोचर छद्मस्थहं रहई । तथा हि लोकु धर्मास्तिकायद्रव्य सहितु । जीवाजीवगतिजुक्तत्वइतउ । जु धर्मास्तिकायद्रव्य सहितु' न 5 हुयई सु जीवाजीवगति सहितु पुणि न हुयई जिम अलोकाकाशु । जीवाजीवगति जुक्तु लोकु तिणि कारणि धर्मास्तिकायद्रव्य सहितु । एहू जु अर्यु भणिउ । यथा जीवानां पुद्गलानां च, गत्युपष्टंभकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतां यथा ॥ [४७२] तथा अधर्मास्तिकायद्रव्यु पुणि अमूर्तु लोकव्यापक परिणामिनित्यु जीवाजीवस्थिति करी अनुमान 10 प्रमाण गोचर छद्मस्थहं रहई । तथा हि लोकु अधर्मास्तिकायद्रव्य सहितु जीवाजीवस्थिति सहितत्त्वइतउ जु अधर्मास्तिकायद्रव्यजुक्तु न हुयई सु जीवाजीव स्थिति सहितु पुणि न हुयई । जिम अलोकाकाशु । जीवाजीवस्थिति सहितु लोकु तिणि कारणि अधर्मास्तिकाय द्रव्य सहितु । तथा च भणितं - जीवानां पुद्गलानां च, स्थित्युपष्टंभकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिः समा ॥ [४७३] 13 $396) आकाशु पुणि अमूर्तु लोकालोक व्यापक परिणामिनित्यु सु पुणि अवकाशलिंगगम्यु । तथा च भणितं जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्वदाकाशमवकाशदम् ॥ [४७४] ए त्रिन्हइ द्रव्य देश प्रदेश भेदइतउ त्रिविध । तथाहि । 20 धर्मास्तिकायद्रव्यु । धर्मा स्तिकायदेश । धर्मास्तिकायप्रदेश । एवं अधर्मास्तिकायद्रव्यु । अधर्मास्तिकायदेश। अधर्मास्तिकायप्रदेश। तथा आकाशास्तिकायद्रव्यु । आकाशास्तिकायदेश। आकाशास्तिकायप्रदेश । एवं नव अजीवभेद । दशमउ 'अद्धा' कालु स्कंध । देश प्रदेश केवल परमाणुभेदहं करी पुद्गल चउं भेदे । ति पुद्गल मूर्तिमंत स्पर्श रस गंध वर्ण शब्द स्वभाव संघात विघात संजात जिनहं कहिया । तथा च भणितं 25 स्पर्शरसगंधवर्णशब्दा मूर्तस्वभावजाः । संघातभेदनिष्पन्नाः पुद्गला जिनदेशिताः ॥ [४७५] सर्वे मिलिता चतुर्दश अजीवभेद हुयई । एहू जु अर्यु भणइ - धम्माधम्मा पुद्गल नह कालो पंच हुंति अजीवा । चलसंठाणो धम्मो थिरसंठाणो अहम्मो य ॥ [४७६] 30 एह नउ अर्यु पूर्वगाह नइ अर्थि भणीतइ सगल भणिउ । अवगाहो आगासं पुग्गलजीवाण पुग्गला चउहा । खंधा देस पएसा, परमाणू चेव नायव्वा । [४७७] 8395) 1 Bh. adds पुणि न हुयई । जिम अलोकाकाशु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy