________________
$377 ). ४३१-४३२]
श्रीतरुणप्रभाचार्यकृत
११५
प्रदक्षिणावर्त चालतां पाय अधोगत आकाश सांचरियां नव हेमकमल देव करई। एउ पांचमउ अतिसउ । ५ । एकु मूल रूप पूर्वाभिमुखु बीजां त्रिन्हि रूप दक्षिणपश्चिमोत्तराभिमुख देव करई इति चउमुहु भगवंतु समवसरण माहि बइसइ। एउ चउमुखतारूपु छट्ठउ अतिसउ । ६ । प्राकारत्रिकु रूप्पसुवर्णरत्न निर्मितु देव करई। एउ सातमउ अतिसउ । ७ । स्वर्णमणिमय चत्तारि सीहासण देव करई । एउ आठमउ अतिसउ । ८ । स्वामिवाणी पुष्टिकारणि आकाशि देवदुंदुभि देव वायइं । एउ नवमउ । अतिसउ । ९ । साधिकयोजनविस्तारि छायामंडलु जिनतनुप्रमाण द्वादशगुण समुच्च स्वर्णरत्नविनिर्मितु अशोकवृक्षु देव जिन ऊपरि करई । एउ दसमउ अतिसउ । १० । मागि कंटक अधोमुख देव करइं । एउ इगारमउ अतिसउ । ११ । लोचकरणानंतर इंद्रु जिनमस्तकि अनइ कूर्चि वज्र फेरइ । नखे पुणि वज्र फेरइ' तिणि कारणि केशनख तणी वृद्धि न हुयइं अवस्थितइ जि हुयइ । एउ बारमउ अतिसउ । १२ । पांचइ इंद्रियार्थ शब्दरूपरसगंधस्पर्श लक्षण अनुकूलइ जि हुयई, इंद्रियदुखदायक प्रतिकूल न हुयई । 10 एउ तेरमउ अतिसउ । १३ । हेमंतशिशिरवसंतग्रीष्मवर्षाशरत् इसे नामे प्रसिद्ध छइं छ ऋतु ति छ इ रितु तीर्थंकर रहइं इंद्रियानुकूल जिम हुयई तिम सुर करई। एउ च उदमउ अतिसउ । १४ । समवसरणभूमितलि गंधोदकवृष्टि मेघकुमार देव करई। एउ पनरमउ अतिसउ । १५ । सुरभिपारिजात पंचवर्णकुसुम तीहं तणी अधोवृंत जानुमान वृष्टि समवसरणभूमितलि देव करई । एउ सोलमउ अतिसउ। १६ । मार्गि शकुन प्रदक्षिणावर्त अनुकूल देव करइं । ए सतरमउ अतिसउ । १७ । पवनु वातु अनुकूलु 15 वृष्टिसंमुखु वाइ देवप्रयत्नवसइतउ । एउ अढारमउ अतिसउ । १८ । मार्गि जिनु विहरइ जेतीवार तेतीवार द्रुम वृक्ष तीहं रहइं जिन प्रति आनति प्रणामु देव करावई । एउ इगुणवीसमउ अतिसउ । १९ ।
8377) भवणवइ इति भवनपति व्यंतर ज्योतिष्क वैमानिकलक्षण चतुर्विध देव समवसरण माहि जघन्यपदि जेतीवार अतिथोडा तेतीवारहीं कोटिमात्र हुयई । इंतेहि य जंतेहि येति-बोधि सम्यक्त्वु तेह निमित्तु तेह तणइ कारणि आवते' देवे अथवा संसयत्थीहिं संशयार्थिभिः किसउ अर्थ ? संशय एव अधैं 20 प्रयोजनु आगमनकारणु जीहं रहई ति संसयार्थी कहियई । संसय ऊतारिवा कारणि आवते देवे जंतेहि य कार्यि सरिइ हूंतइ जायते तिहां हूंता आत्मस्थानक प्रति जायते देवे करी जिनपादमूलु सदा अविरहितु जु हुयइ। चउरो जन्मप्पभई ति-चत्तारि अतिसय जन्म प्रभृति । एकादश अतिसय केवलज्ञानि अपनइ हुयइं। एकोनविंशति अतिसय देवजनित । सव्वे मिलिया चउत्रीस अतिसय जिन तणा वांदउं स्तवरं । चउतीस जिणाइसया चउत्रीससंख्य जिणाइसया इति जिनसंबंधियां अतिसय महिमाप्रकार। एवं इसी परि 25 समासेणं संक्षेपिहिं मई वन्निया मइं वर्णविया कहिया । तीहं चउत्रीस अतिसय तणइ भणनि करी जिनवृषभ तीर्थनाथ मू ऊपरि संतुष्ट हूंता सुयनाणु आगमार्थपरिज्ञानु अनइ भवांतरिहिं बोधिलाभु सम्यक्त्वप्राप्ति दिउं इति चउत्रीस अतिसय स्तव विवरणं संपूर्ण । ईहं चउत्रीस अतिसयसहित देवविषइ देवबुद्धि । तथा चोक्तंसर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः ।
- 30 यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यतां । अस्यैव प्रतिपत्तव्यं शासनं चेतनाऽस्ति चेत् ॥
[४३२] $376 ) 1 Bh. drops words between फेरइ...फेरइ। 8377) 1 Bh. अवते। 2 Bh. हूंते। 3 Bh. जाते।
[ ४३१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org