SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ षडावश्यकबालावबोधवृत्ति [3287 - 8290). ३००-३०६ $ 287) प्रत्याख्यानभंगि गरुयउ दोसु । यथा वयभंगे गुरुदोसो थोवस्स वि पालणा गुणकरी य । गुरुलाघवं च नेयं धम्मम्मि अओ य आगारा ॥ [३००] दो चेव नमुक्कारे आगारा छ छ पोरिसीए उ। सत्तेव य पुरिमड्ढे इक्कासणगम्मि अहेव ॥ [३०१] सत्तेगट्ठाणस्स उ अद्वैव य आयंबिलम्मि आगारा। पंचेव अभत्तहे छ पाणे चरिम चत्तारि ॥ [३०२] पंच चउरो अभिग्गहे निव्वीए अट्ट नव य आगारा । अप्पावरणे पंच य हवंति सेसेसु चत्तारि ॥ [३०३] 10 निबीए अट्ठ वा नव वा आगारा कहं हवंति ? इत्याह नवणीओगाहिमए अद्दवदहि पिसियघय गुले चेव । नव आगारा एसिं सेसदवाणं तु अट्टेव ॥ [३०४] अप्रावरणे चोलपट्टकाकारः । आकारद्वार हूयउं। $ 288) अथ सूत्रार्थद्वारु भणियइ15 (३०) उग्गए सूरे नवकारसहियं पच्चक्खामि चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं वोसिरामि। 'उग्गए सूरे' उद्गति-ऊगिइ', सूरि-सूर्यि, नवकारसहितु 'पञ्चक्खाइ' इसउं गुरु कहइ। शिष्यु 'पञ्चक्खामि' इसउं कहइ । इसी परि अनेरई पच्चक्खाणे जाणिवउं । एउ मुहूर्त कालमानु रात्रिभोजनप्रत्या ख्यानतीरणरूपता करी एह रहई मुहूर्त ऊपरि जेतलइ नमस्कारु कही पारउं नहीं तां किसउं ? 'चउविहं 20 पि आहारं' चतुर्विधू आहारु अशनु पानु खायु वायु । तत्र असनु ओदनु राधा चोखा सातू मूंग राब खंडखाद्यादिपक्वान्नभेद दुग्ध दधि सूरण मंडकादिकु जाणिवउ । तथा च भणितम् असणं ओयण सत्तुग मुग्ग जगाराइ खजगविही य ।। खीराइ सूरणाई मंडगपभिई य विन्नेयं ॥ [३०५] $ 289) आछणु जवोदकु तुषोदकु तंदुलोदकु उष्णोदकु शुद्ध विकटु अप्काउ समग्र पानकु 25 जाणिवउं । तद्यथा पाणं सोवीर-जवोदगाइ चित्तं सुराईयं चेव । आउकाओ सव्वो ककडग जलाईयं च तहा ॥ [३०६] अत्र 'चित्तं सुराइयं' इति । चित्तु नानाप्रकार काष्ठपिष्टजादिभेदभिनु सुरा मधु, आदिशब्दइतउ द्राक्षा-शर्करापानकादिकु अप्काउ सगलू कर्कटी-चिर्भटी तेह नउं जलु तथा कालिंग जलादिकु सगलू 30 जाणिवउं । $290) नालिकेर खर्जर द्राक्षा भ्रष्टधान्यादिकु आम्रफल रंभाफल कर्कटी फणसादिकु फल पुणि सगळू खादिमु जाणिवउं । तथा च भणितम् $288) 1 Bh. उगइ। 2 Bh. अनेरे ई। $289) 1 Bh. -जाति-। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy