SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 10 षडावश्यकबालावबोधवृत्ति [8281). २७४-२८२ इच्छतोऽनिच्छतो वाऽपि मामकं द्रविणं सदा । चैत्य-साधूपयोगाय भूयाज् जन्मनि जन्मनि ॥ [ २७४ ] सो अत्थो तं च सामत्थं तं विनाणमणुत्तमं । साहम्मियाण कजम्मि जं विचंति सुसावया ॥ [ २७५] 5 तथा दान-शील-तपो-भावनारूपु चतुर्विधु धर्मु। देव-गुरु-धर्मविषयभेदइतउ त्रिविध चिंता। यथा देव-गुरु-धम्म विसया तिविहा चिंता हवंति कायव्वा । सड्ढेहिं महड्डेहिं अप्पड्ढेहिं च सत्तीए॥ [२७६ ] विहिपूया विहिवंदण विहिचेइय दव्ववुडिरक्खा य । वट्टइ अहव न वट्टइ इय चिंता देवविसयम्मि ॥ [ २७७ ] गुरुणं कहं समाही कह तेसिं सासणं निराबाहं। सीयंति न सीयंति व इय चिंता होइ गुरुविसए ॥ [ २७८ ] धम्मो कहं पवदृह निरविग्यो तह कहं भवइ एसो। साहम्मियवच्छल्लं धम्मि पुणो एस खलु चिंता ॥ [ २७९] इति त्रिविधचिंता । अथवा अतीत-अनागत-वर्तमानकालभेदि करी धर्मचिंता त्रिविधा । यथा पुव्वभवे सद्दहिओ जिणधम्मो मई तओ इहं लद्धो। सद्दहणाऽऽयरणाओ कह लब्भे हं भविस्से वि ॥ [ २८० ] इति त्रिविधचिंता गता। 8281) सतरभेद पूजा यथा न्हवणु १ विलेवणु २ अंगम्मि वत्थजुयलं ३ च वासपूया य ४। पुप्फारुहणं ५ मल्लारुहणं ६ तह वनयारुहणं ७॥ . [२८१] चुन्नारुहणं ८ वत्थारुहणं ९ आहारणरोहणं १० चेव । पुष्फगिह ११ पुष्फपगरो १२ मंगलगा १३ धूवउक्खेवो १४ ॥ नदृ १५ गीयं १६ वजं १७ पूयाभेया इमे सतर ॥ [२८२] गंधकषायवस्त्रसत्क अंगलूहणउं १, दिव्यवस्त्रपरिधापनिका २ इति वस्त्रयुगलु तत्पूजा वस्त्रयुगलपूजा, माल्यं माला स पुणि विशेषरूप जाणिवी । यथा-इंद्रमालाद्यारोपणु। सामान्यमाला 'पुप्फारुहणं पुष्पपूजा' कहियइ तिणिहिं जि करी जिणि कारणि लाभई किसइ कारणि 'मल्लारुहणं' इसउं वली भणियइ । वत्थारुहणं महाध्वजारोपु तत्पूजा वत्थारुहणपूजा । वन्नयारुहणं शोभानिमित्तु वर्णककरणु तत्पूजा वनयारुहणं । चुन्नारुहणं कर्पूरचूर्णादिपूजनु । मंगलगा अष्टमांगलिक्यपूरणु-दप्पण १ भदासण २ नंद्यावर्त्त ३ पूर्णकलस ४ मत्स्य ५ श्रीवत्स ६ वर्द्धमानु शरावसंपुटु ७ स्वस्तिक ८ लक्षण मांगलिक्य 30 जाणिवां । वजं वाद्यपूजा । पुष्पगृहु फूलहरउं पुष्पप्रकर जिम समवसरण माहि देव करई तिम पुष्पप्रकरपूजा। बीजां पद सुगम । इति सतरह भेद पूजा तणा ज्ञाताधर्मकथांग माहि अनइ जीवाभिगम माहि कहिया छई । इति श्रावक तणा देसत उत्तरगुण इगुणनवइ संख्यात संक्षेपिहिं भणिया। $280) 4 Bh. विनाणु। 5 Bh. वच्चंति। 281) 1 Bh. has altered original आहरण-to अहोरण; B. may be interpreted as अहोरण-। 2 B. omits the sentence. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy