SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ६८ पडावश्यकबालावबोधवृत्ति [223 - $224). २१८-२२२ अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५। अट्ठ दुवालस सोलस चउवीस तहिकतीसा य ॥ [२१८] तत्र एक कवल हूंती आरंभी आठमा कवल सीम जघन्य-मध्यम-उत्कृष्टभेदभिन्न त्रिविध अप्पहारोनोदरिका कहियई १ । तत्र एककवला जघन्या, द्वयादिकवला सप्तम कवल सीम मध्यमा, अष्टम' 5 कवला उत्कृष्टा । एवं नवम कवल हूंती आरंभी करी बारसम कवल सीम त्रिविध अपार्द्धाहारोनोदरिका २ । तत्रापि नवकवला जघन्या दशादिकवल एकादशम कवल सीम मध्यमा, द्वादशकवला उत्कृष्टा । एवं तेरमा कवल आरंभी करी सोलमा कवल सीम द्विभागोनोदरिका ३ । तत्रापि त्रयोदशकवला जघन्या, चतुर्दशकवल पंचदशम कवलांता मध्यमा, सोल कवला उत्कृष्टा ३ । एवं सतरमा कवल आरंभी करी चउवीसमा कवल सीम प्राप्तोनोदरिका ४ । तत्रापि सतरकवला जघन्या, अष्टादशादिकवल त्रेवीसमा कवल सीम मध्यमा. चउवीसकवला उत्कृष्टा। एवं पंचवीसमा कवल आरंभी करी एकत्रीसमा कवल सीम किंचूणोनोदरिका ५ । तत्रापि पंचवीसकवला जघन्या, छव्वीसादिकवला त्रीसमा कवल सीम मध्यमा, एकत्रीसकवला उत्कृष्टा । भावत ऊनोदरिका कषायादित्यागु । तथा च भणितं-- कोहाईणं अणुदिणं चाओ जिणवयणभावणाओ य । भावेणोणोयरिया पन्नत्ता वीयरागेहिं ॥ [२१९] 158223) वृत्ति भिक्षाभ्रमणु तेह नउं संक्षेपणु संकोचनु वृत्तिसंक्षेपु कहियइ । सु पुणि गोचराभि ग्रहरूपु। ति पुणि गोचराभिग्रह अनेके भेदे । यथा-'दव्वओ खित्तओ कालओ भावओ' । यथा मई भिक्षा गयइ हूंतइ कुंताग्रादिवर्त्तमानु मंडकादिकू जु लेवउं इति द्रव्यतोऽभिग्रहु । खित्तओ, यथा बिउ त्रिहुं गृहमध्यि जु लाभइ तऊ जु लेवउं इति । कालओ, यथा बिहुँ पहरहं टलियां सकल भिक्षाचर निवर्त्तनवेला हूंती लेवउं । भावओ, यथा जइ हसतउ अथवा गायतउ रोयतउ वा अथवा निगडितु बद्ध वा देसिइ 20 तउ लेसु । तदुक्तं लेवउं अलेवउं वा अमुगं दव्वं च अञ्ज घिच्छामि । अमुगेण व दवेणं अह दव्याभिग्गहो नाम ॥ [२२०] 'अमुगेण व' इति 'चाटू-करोटिकादि' करी' इसउ अथु । अट्ठउ गोयरभूमी एलुग-विक्खंभ-मत्तगहणं च । ॐ सगास-परमार सग्गाम-परग्गामे एवईय घराउ खित्तम्मि ॥ [२२१] आठ गोचरभूमि, यथा- ऋजुगतिका १, प्रत्यागतिका २, गोमूत्रिका ३, पतंगविधि ४, पेटा ५, अर्द्धपेटा ६, अभितरसंवुक्का ७, बहिःसंवुक्का ८ । तथा चोक्तं उजुगगंतु १ पञ्चागईया २ गोमुत्तिया ३ पयंगविही ४ । पेडा ५ थ अद्धपेडा ६ अभितर ७ बाहिसंयुका ८॥ [२२२] 30 तत्र वसति हूंतां संलग्न जि के घर हुयई तेहे सविहुं विहरतां छेहि जाईयइ, पाछइ अगविहरतां वसति आवियइ जिणि वृत्तिई स ऋजुगतिका १ । छेहला घरहूंतां विहरतां जिणि वसति आवियइ स प्रत्यागतिका २ । उभयश्रेणिगतहं घरहं माहि वामदक्षिण क्रमि करी जिणि विहरियइ स गोमूत्रिका ३ । जिणि पतंग जिम विचि विचि केई घर मेल्ही विहरियइ स पतंगविधि ४ । समचतुरस्रवेणि स्थितहं धरहं $222)3 Bh. drops -इ। 4 Bh. drops -म। 223) 1 Bh. दिक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy