________________
४२
विधिप्रपा ।
1
चेव राईए सेसं परिहरिज्जइ । सूरे उग्गए सज्झाओ हवइ । आइञ्चगहणे पुण उक्कोसेण सोलसपहरा असज्झाओ । कहं ? - उप्पायगहणे उग्गमंतो चेव गहिओ, संबं दिणं ठाऊण गहिओ चेव अत्थमिओ । तओ एए चचारि दिणपहरा, चचारि राईपहरा, अन्नं च अहोरत्तं - एवं सोलस । अह्वा अब्भच्छन्ने साहू न याणइ harवेलाए गहणं भविस्सह; तहाविहपरिण्णाणाभावाओ । तओ तं दिवसं सूरुग्गमाओ आरम्भ परिहरियं । • अत्थमणसमए गहिओ अत्थमंतो दिट्ठो, तओ सा राई य परिहरिया; अन्नं व अहोरत्तं - एवं सोलस । जनेणं पुण बारस | कहं ? - अत्थमंतो आइचो गहिओ, तह चेव अत्थमिओ, तओ आगामिराइतणया चचारि पहरा अन्नं च अहोरत्तं - एवं बारस । सोलस - बारसहमंतराले मज्झिमो असज्झाओ । सग्गहनिबुड्डे एवं । जइ पुण दिणमज्झे गहिओ मुक्को य, तो गहणाओ आरम्भ अहोरतं परिहरिज्जइ ।
जदाह - उक्कोसेण दुवालस चंदो जहन्त्रेण पोरिसी अट्ठ । सूरो जहन्नबारस पोरसि उक्कोस दो अट्ठ ॥ १ ॥ सग्गहनिबुडु एवं सुराई जेण होंत ऽहोरत्ता ।
आइनं दिणमुको सो चिय दिवसो य राई य ॥ २ ॥
संपयं वुट्टी असज्झाओ - बारससु वि मासेसु बुधुयवरिसे अहोरता उपि जइ वरिसइ तो असज्झाओ, जाव वरिसइ । बुब्बुयवज्जवरिसे दोण्हमहोरत्ताणमुवरि जाव पडइ, ताव असज्झाओ । फुसिय" वरिसे सत्तण्हमहोरत्ताणमुवरि संतयं । पडते जाव पडइ, ताव असज्झाओ, न परओ । अणुदिए सूरे, मज्झने अत्थमणे अड्डूरत्ते यत्ति चउसु संझासु असज्झाओ । सुक्कपक्खस्स पडिवयं बीयं वा आरम्भ दिणतिगं ओ तत्थ वाघाइयकालो न घिप्पइ । एवं पक्खियदिणे वि ।
॥ अणज्झायविही समत्तो ॥ २१ ॥
६ ३७. अह कालग्गहणविही - तत्थ सामनेण कालो दुविहो - वाघाइओ अवाघाइओ य । तत्थ जो 20 वाघाइओ सो घंघसालाए घेप्पइ, जो उण अबाघाइओ सो मज्झे बाहिरे वा । जइ मज्झे धिप्पर तो नियमा सोहगो ठावेयो । अह बाहिरे, तो ठाविज्जइ वा नवा । दंडधरो चैव सोहइ । विसेसो, जहा - चत्तारि काला । तं जहा - पाओसिओ वाघाइओ वा १. अङ्कुरत्तिओ २. वेरत्तिओ ३. पाभाइओ ४ । तत्थ पाओसिओ पओसवेलाए घेप्पइ । तीए य वेलाए छीयकलयलाइ अणेगे वाधाया होंति । अओ घंघसालाए
1
1
प्प | अओ चेव पाओसिओ वाघाइओ भण्णइ १ । अङ्कुरत्तिओ अरत्तुवरिं घेप्पइ २ । वेरत्तिय - पाभा25 इया चउत्थपहरे धिप्पंति । पाओसिय अङ्कुरत्तिएसु नियमा उत्तरदिसाए कालग्गहणं पुढं कायवं । वेरत्तिए भयणा उत्तरा वा पुवा वा । पाभाइए पुषा चैव । कालं गेण्हमाणस्स वाणारियम्स दंडधरस्स वा वश्चंतस्स कालउस्सग्गे वा वंदणाणंतरं संदिसावण पवेयणसमए वा जइ छीय-खलिय - जोइ - निग्धाय - विज्ज़ुकगज्जियाईणि भवंति तओ चउरो वि हम्मेति । पाओसिय- अङ्कुरत्तिय - वेरत्तिया जइ उवहया तो उवहया चेव । पाओसिओ एगं वारं धिप्पइ न सुद्धो तो उवहम्मइ । अङ्कुरत्तिओ दो तिन्नि वारा, वेरत्तिओ चचारि 30 पंच वा, पाभाइओ नव वारेत्ति । अओ चेव पाभाइए असुद्धे योगवाहीणं जाव काला न पुज्वंति ताव दि गलइ ति । एवं पि पवाओ सुबह त्ति - पाभाइओ उण पुणो पुणो नियत्तिय घेप्पइ नववेला जाव । इमिणा विहिणा जइ संदिसावणापुर्वि भज्जइ तो मूलाओ घेप्पर; अह संदिसावणाणंतरं वच्चतस्स कालमंडलस्स पडिलेहणाए पुषं वा भज्जह, तो एवमेव नियत्तिऊण कालगेण्हगो ठवणायरियसमीवे खमासमणपुढं संदिसाविऊण विहिणा कालमंडले आगच्छइ । अह कालपडिलेहणाणंतरं कालकाउस्सग्गो, कालकाउस्सग्गाणंतरं कालमंडले ठियस्स, तो तत्थेव ठिओ ठवणायरियसंमुहं ठाऊण खमासमणपुषं संदिसाविऊण पुणो मूलाओ
1 B सव्व । 2 A राईए तणया ।
Jain Education International
+ सन्ततं ।
For Private & Personal Use Only
www.jainelibrary.org