________________
विधिप्रपा
६९. एवं सेसेसु वि दिणेसु नंदिवजं गुरुसगासे पोसहं सामाइयं च करेइ, पोसहकरणविहिणा। सो य इमो-इरियं पडिक्कमिअ आगमणमालोइय खमासमणदुगेणं पोसहमुहपोत्तिं पडिलेहित्ता, पढमखमासमणेणं 'पोसहं संदिसावेमि' । बीयखमासमणेणं 'पोसहं ठामि' । पुणो तइयखमासमणं दाउं नवकारतिगं भणिय,'करेमि भंते पोसहं । आहारपोसहं देसओ, सरीरसक्कारपोसहं सबओ, बंभचेरपोसहं सबओ, अवावारपोसहं सबओ। चउबिहे पोसहे सावजं जोगं पच्चक्खामि जाव अहोरत्तं पज्जुवासामि । दुविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि'-इइ दंडगं वारतिगं भणइ । तओ इरियावजं पुबविहिणा सामाइयं गिण्हइ। तओ मुहपोत्तिं पडिलेहिय दुवालसावत्तवंदणं दाउं भणइ -'इच्छाकारेण संदिसह पवेयणं पवेयहं'। जो पुण पुढो पडिकंतो सो
दुवालसावत्तवंदणेण आलोयणं, दुवालसावत्तवंदणेण य खमासमणं काउं, दुवालसावत्तवंदणेण पवेयणं पवे. ॥ इए । तओ वंदिउं भणइ-पंचमंगलमहासुयक्खंधउवहाणदुवालसमपवेसनिमित्त तपु करहं'। तओ गुरू भणइ -'करेह' । तओ 'इच्छंति भणिय, वंदिय, पञ्चक्खाणं काउं, खमासमणदुगेण बहुवेलं संदिसाविय, खमासमणदुगेण सज्झायं, खमासमणदुगेण बइसणं च संदिसाविय, वंदणयं देइ । तओ गुरुणा सुहतवे पुच्छिए 'देवगुरुपसाएण'त्ति भणइ । एसो पभायसमये विही कीरइ । जओ पउणपहरमज्झे पवेयणं न पवेएइ, तओ सो दिवसो गलइ त्ति । उवहाणवाही पाभाइयपडिक्कमणे नवकारसहियं चेव पच्चक्खंति । Is 'उग्गए सूरे नवकारसहियं पञ्चक्खामि' इच्चाइ ।
तओ चरमपोरिसीए गुरुसमीवमागम्म इरियावहियं पडिक्कमिय, आगमणं आलोइय, खमासमणदुगेण पुत्ति पडिलेहिय, दुवालसावत्तवंदणं दाउं, आलोयणं खामणं च *पच्चक्खाणं च करिय, खमासमणदुगेण उवहि-थंडिल-पडिलेहूणं संदिसाविय, खमासमणदुगेण सज्झायं संदिसाविय, खमासमणदुगेण बइसणं
संदिसाविय, कट्ठासणं पाउंछणं वा पडिलेहिय, दुवालसावत्तवंदणं देइ । एसो चरमपोरिसीए विही । 20 सेसविही जहा पोसहविहीए भणिओ तहा कीरइ ।
६१०. तओ दुवालसमतवे पडिपुन्ने वायणा दिज्जइ । तत्थ एसो विही- पुत्ति पेहाविय, वंदणं दाविय, गुरू भणावेइ-'इच्छाकारेणं संदिसह पंचमंगलमहासुयक्खंधवायणापडिगाहणत्थं काउस्सग्गं करावेह' । गुरू भणइ-'करावेमो' । तओ 'इच्छंति भणिय, खमासमणेणं वंदिय, भणइ-पंचमंगलमहासुयक्खंधवायणापडिगाहणत्थं करेमि काउस्सग्गं । अन्नत्थ ऊससिएणं'–इच्चाइ जाव-वोसिरामि'त्ति भणिय, सागरवरगंभीरा ॐ जाव उज्जोयगरं चिंतिय, नमोक्कारेण पारिय, उज्जोयगरं भणिय, खमासमणं दाउं, भणइ –'इच्छाकारेण पंचमंगलमहासुयखंधवायणापडिगाहणत्थं चेइयाई वंदावेह' । गुरू भणइ -'वंदावेमो' । तओ सक्कत्थयं भणिय खमासमणेण वंदिय, सीसो भणइ-'इच्छाकारेण संदिसह वायणं संदिसावेमि'। बीयखमासणेण 'वायणं पडिगाहेमि' । गुरू भणइ-पडिगाहेह' । तओ 'इच्छंति भणिय, खमासमणं दाउं, उभयकरविहिगहियमुहपोत्तियाथइयमुहकमलस्स, अद्धोणयकायस्स सीसस्स तिक्खुत्तो पंचनमुक्कारं कड्डिय पंचण्हं * अज्झयणाणं पढमा वायणा दिजइ। तओ दिनाए वायणाए तस्सुत्तमंगेसु गुरू वासे खिवइ । तओ सीसो वंदिय सज्झायमाइ करेइ । तओ अट्टहिं आयंबिलेहिं तिहिं उववासेहिं कएहिं बीया वायणा तिण्हं चूलाअज्झयणाणं दिजइ ।
1 B मुहपुत्ति। * A खामणं च करिय खमासमणपुर्व पञ्चक्खिय। 2 B मुहपुत्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org