________________
अङ्गविद्यासिद्धिविधि । तया वि पण्णासइमे दिणे, न उण कालचूलाविक्खाए असीइमे । 'सवीसइराए मासे वइक्कंते पज्जोसवेंति'त्ति वयणाओ। जं च 'अभिवडियंमि वीस'त्ति वुत्तं तं 'जुगमज्झे दो पोसा जुगअंते दोन्नि आसाढ'ति सिद्धतटिप्पणयाणुरोहेण चेव घडइ । ते य संपयं न वटुंति ति जहुत्तमेव पन्जुसणादिणं ति सामायारी ।
॥ इति तिहिविही ॥४०॥ ६११३. संपयं अंगविजासिद्धिविही जहासंपदाय भण्णइ । भगवइए अंगविजाए सट्ठिअज्झायमईए । महापुरिसदिण्णाए भूमिकम्मविज्जा किण्हचउद्दसीए चउत्थं काऊण गहियवा । तीए उवयारो उंबररुक्खच्छायाए उवविसिय मासाइकालं जाव अट्ठमभत्तेण खीरन्नपारणेण उडिदिन्नाइ आहारेण वा कायवो ॥१॥ तओ अन्ना विजा छटेण गहिया अहयवस्थेण कुससत्थरोवविद्वेण छट्ठभत्तं काउं अट्ठसयजावेण साहियबा ॥ २ ॥ अवरा य छटेण गहिया अट्ठमभत्तण अट्ठसयं जावेण साहियवा ॥ ३ ॥ एवं साहिओ दंडपरीहारविजं पउंजिउं चउबिहाहारनिसेहं काउं एगंते पवितदेसे इत्थीणं अदंसण टाणे तिकालं आम- ।। कप्पूरेणं पुत्थयं पूइय अगरुधूवमुग्गाहिय मण-वयण-कायसुद्धबंभचेरपरायणो पवित्तदेहवत्थो इत्थीणं मुहमणवलोइंतो तासिं सइं च असुणितो तइयअज्झायउवक्खायगुणगणालंकिओ गुरुसमीवे सयं वा अविच्छिन्नं मुहपोत्तियाठइयमुहकमलो वाइज्जा । एवं सिद्धा संती भगवई अंगविज्जा एगूणसोलसआएसे अवितहे करिज ति । अविहिवायणे उम्मायाई दोसा परमपुरिसाणं च आसायणाकया होइ त्ति ।
विहिणा पुण आराहिय एयं सिझंत अवितहाएसो।
छउमत्थो वि हु जायइ भुवणेसु जिणप्पभायरिओ॥ अंगविज्जाराहणाविही सिद्धतियसिरिविणयचंदसरिउवएसाओ लिहिओ ।
॥ अंगविज्जासिद्धिविही ॥४१॥
सम्म'-गिहिवय-समइयारोवण'-तग्गहण'-पारणविही य। उवहाण-मालरोवणविहि-उवहाणप्पइहा य॥१॥ पोसह-पडिकमण"-तवाइ"-नंदिरयणाविही सथुइथुत्तो। पवजा लोयविही" उवओगा-इल्लअडणविही ॥२॥ मंडलितव"-उवठावण'-जोगविहीं-कप्पतिप्प"-वायणया"। कमसो वाणायरिओं"-वज्झाया -यरियपयठवणा" ॥३॥ महयर-पवत्तिणिपयट्ठवण-गणाणुन्न"-अणसणविही य"। महपारिट्ठावणिया" पच्छित्तं साहु-सड्डाणं ॥ ४॥ जिणबिंबपइहाविहि-कलस-धयारोवणं च सपसंग। कुम्मपइट्ठा" जंतं" ठवणायरियप्पइट्ठाओ५ ॥५॥ मुद्दाविही" य चउसहिजोगिणीउवसमप्पयारो य" । जत्ताविहि"-तिहिविहि-अंगविज्ञसिद्धि" त्ति इह दारा ॥ ६॥
।
॥
1 'जिनप्रभादृतः' इति टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org