________________
विधिप्रपा ।
२१८
3
तेसिं पूर्य पडिच्छिय सहजत्तिए धणेहिं धणत्थिणो वाहणेहिं वाहणत्थिणो. सहाएहिं असहाए पीणतो, बंदिगायणाई असण-वसण-दविणेहिं तोसंतो, मग्गे चेहयाई पूयंतो भरगाणि य उद्धरंतो, तक्कम्मकारिषु वच्छलंकुणंतो, तक्कज्जाई चिंतंतो, दुत्थियधम्मिए सक्कारेंतो, दाणेण दीणे पमोयंतो, भीयाणमभयं देतो, बंधणहिए मोयंतो, पंकममां भग्गं च सगडाइयं सिप्पीहिं उद्धारेंतो, छुहिय-तिसिय-वाहिय- खिन्ने अन्न-जल-मेसज्ज-वाहणेहिं सुत्थी कुणंतो, धम्मियजणाणं खुद्दोवद्दवे निवारेंतो, जिणपवयणं पभावेंतो, बंभचेरतवजुत्तो तित्थाई पाविऊण सत्तीए उववासं काउं पहाओ कयबलिकम्मो परिहियसुद्धनेवत्थो पुप्फवासकुंकुमाइमीसेणं तित्थो - दगेणं कलसे भरित्ता, संघं गंधवियवग्गं च कुंकुमचंदणाइहिं चच्चित्ता, अच्चब्भुयइंदविमाणाइ विभूईए मूलनायगस्स ण्हवणं काउं, जगई जिणबिंबाई वेयावच्चगरे य ण्हवित्ता, तओ पंचामयण्हवणं काउं चंदणकत्थूरी कप्पूराईहिं विलेवणं सुवण्णाभरणमल्लवत्थाईहिं अच्चणं कप्पूरागरुपभिईहिं धूवणं पिक्खणयं महद्ध1" यारोवणं चलिरचमरभिंगारजलधाराकुंकुमवुट्ठिविसिद्धं कंप्पूरारतियं च काउं, देवे वंदिज्जा । तओ देवसेवए सक्कारिय अट्ठाहियं अवारियसत्तं वहाविज्जा । तओ मुहोग्धाडणे माला उग्घडणे अक्खयनिहिक्खेवे भूमिभंडाइनिक्कए य देवस्स को संवडिय दीणाई अणुकंपिय तिलोयनाहं पूइय सगग्गर गिरं आपुच्छिय पुणो दंसणं मग्गिय पणमिय सहजत्तिए सक्कारिय तित्थे अणुज्झायंतो पडिनियत्तिज्जा । कमेण सनगरं पत्तो महया ऊसवेणं रहसालाए देवालयं पवेसिय पडिमं गेहमाणिज्जा । तओ साहम्मिय मित्त-नाइ - नागराई भोयणा1 ईहिं सम्माणिय संघं पूइज्जा । तओ गुरुणा देसणा कायबा । जहा -
तं अत्थं तं च सामत्थं तं विन्नाणं सुउत्तमं । साहम्मियाण कज्जम्मि जं विच्चंति सुसावया ॥ १ ॥ अन्नन्नदेसाण समागयाणं अन्नन्नजाईइ समुन्भवाणं । साहम्मियाणं गुणसुट्ठियाणं तित्थंकराणं वयणे ठियाणं ॥ २ ॥ वत्थन्नपाणासणखाइमेहिं पुप्फेहिं पत्तेहिं य पुष्फलेहिं । सुसावयाणं करणिज्जमेयं कयं तु जम्हा भरहाहिवेणं ॥ ३ ॥ राया देसो नगरं तं भवणं गिहवई य सो धन्नो । विहरन्ति जत्थ साहू अणुग्गहं मन्नमाणाणं ॥ ४ ॥ इणमेव महादाणं एवं चिय संपयाण मूलं ति । एसेव भावजन्नो जं पूया समणसंघस्स ॥ ५॥
सो संघ सिद्धंतापुत्थलेहणत्थं नाणकोसं साहारणसंवलयं च संवद्धारिज्ज ति ॥ ॥ तित्थजत्ताविही समत्तो ॥ ३९ ॥
११२. संपयं तिहिविही - पक्खिय - चाउम्मा सिय- अट्टमि पंचमी - कल्लाणयाइतिहीसु तवपूयाईए उदरयतिही अप्पयरभुत्तावि घेत्तवा न बहुतरभुत्ता वि इयरा । जया य पक्खियाइप तिही पडइ तया पुवतिही 20 चेव तब्भुत्तिबहुला पच्चक्खाणपूयाइसु धिप्पइ न उत्तरा । तब्भोगे गंधस्स वि अभावाओ । पबतिहिवुड्डीए पुण पढमा चेव पमाणं संपुण्ण त्ति काउं । नवरं चाउम्मासिए चउदसीहा से पुण्णिमा जुज्जइ । तेरसीगह आगमआयरणाणं अन्नयरं पि नाराहियं होज्जा । संवच्छरियं पुण आसाढचाउम्मासियाओ नियमा पण्णासमे दिणे काय, न इकपंचासहमे । जया वि लोइयटिप्पणयानुसारेण दो सावणा दो भद्दवया भवंति,
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org