SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ७ ७२ कलाओं की नामावलि १ लिखितम् २ गणितम् ३ गीतम् ४ नृत्यम् .. ५ पठितम् ६ वाद्यम् ७ व्याकरणम् ८ छन्दः ६ ज्योतिषम् १० शिक्षा ११ निरुक्तम् १२ कात्यायनम् १३ निघंटुः १४ पत्रच्छेद्यम् १५ नखच्छेद्यम् १६ रत्नपरीक्षा १७ प्रायुधाभ्यासः १८ गजारोहणम् १६ तुरगारोहणम् २० तपः शिक्षा २१ मन्त्रवाद: २२ यन्त्रवादः २३ रसवाद: २४ खन्यवादः २५ रसायनम् २६ विज्ञानम् २७ तर्कवादः २८ सिद्धांत २६ विषवादः ३० गारुडम् ३१ शाकुनम् ३२ वैद्यकम् ३३ प्राचार्यविद्या ३४ प्रागमः ३५ प्रासादलक्षरणम् ३६ सामुद्रिकम् ३७ स्मृति ३८ पुराणमृ ३६ इतिहास ४० वेद ४१ विधिः ४२ विद्यानुवादः ४३ दर्शन संस्कारः ४४ खेचरीकला ४५ अमरीकला ४६ इन्द्रजालम् ४७ पातालसिद्धिः ४८ धूर्त्तशम्बलम् ४६ गन्धवावः ५० वृक्षचिकित्सा ५१ कृत्रिममणिकर्म ५२ सर्वकरणी ५३ वश्यकर्म ५४ पणकर्म ५५ चित्रकर्म ५६ काष्ठघटनम् ५७ पाषाणकर्म ५८ लेपकर्म ५६ चर्मकर्म ६० यन्त्रकरसवती ६१ काव्यम् ६२ अलंकारः ६३ हसितम् । ६४ संस्कृतम् ६५ प्राकृतम् ६६ पैशाचिकम् ६७ अप्रभ्रंशम् ६८ कपटम् ६६ देशभाषा ७० धातुकर्म ७१ प्रयोगोपायः ७२ केवलिविधिः। (प्रबंधकोश से) १ गीतकला २ वाद्यकला ३ नृत्यकला ४ गणितकला ५ पठितकला ५ लिखितकला ७ वक्तृत्वकला ८ कवित्वकला ६ कथाकला १० वचनकला ११ नाटककला १२ व्याकरणकला १३ छंदकला १४ अलंकारकला १५ वर्शनकला १६ अभिधानकला १७ धातुवादकला १८ धर्मकला १६ अर्थकला २० कामकला २२ वाद कला २२ बुद्धिकला २३ शौचकला २४ विचारकला २५ नेपथ्यकला २६ विलास कला २७ नीतिकला २८ शकनुकला २६ क्रीतकला ३० वित्तकला ३१ संयोग कला ३२ हस्तलाघवकला ३३ सूत्रकला ३४ कुसुमकला ३५ इंद्रजालकला ३६ सूचीकर्मकला ३७ स्नेहकला ३८ पानककला ३६ आहारकला ४० सौभाग्य कला ४१ प्रयोगकला ४२ मंत्रकला ४३ वास्तुकला ४४ वाणिज्यकला ४५ रत्न कला ४६ पात्रकला ४७ वैद्यककला ४८ देशकला ४६ देशभाषितकला ५० विजयकला ५१ प्रायुधकला ५२ युद्धकला ५३ समयकला ५४ वर्तनकला ५५ हस्तिकला ५६ तुरगकला ५७ नारीकला ५८ पक्षिकला ५६ भूमिकला ६० लेपकला ६१ काष्ठकला ६२ पुरुषकला ६३ सैन्यकला ६४ वृक्षकला ६५ छप्तकला ६६ हस्तकला ६७ उत्तरकला ६८ प्रत्युत्तरकला ६६ शरीरकला ७० सत्वकला ७१ शास्त्रकला ७२ लक्षणकला। (वस्तुरत्नकोश से) -00%%20100 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003387
Book TitleSurajprakas Part 02
Original Sutra AuthorN/A
AuthorSitaram Lalas
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1992
Total Pages464
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy