________________ जयपाहुडनाम निमित्तशास्त्रम् / [गाथा 343-344 ] प्रभाक्षरमध्ये उव(प)रिवराणां संख्या उपरिमात्रारहितानां च संयुक्ताक्षराणां या उपर्यक्षरसंख्या तामेकीकृत्य पृथग (क) स्थापयेत्। परिस(शि)ष्टानां प्रभाक्षराणां विद्यमानाधरस्वराणां च या संख्या तामेकीकृत्य स्थापयेत् / अक च ट त प य श वर्गाणां वसु-मुनि-रस-स(शीर-सागरा-नियम-चन्द्राः क्रमसो(शो) गुणकारा[:] / प्रश्नाक्षराणां मात्राद्यक्षर-प्रतिबद्धो गुणाकारः, तेन गुणयित्वा स्थापितां अधोऽक्षरसंख्यामुपरि प० 213, पा० 1] स्वराक्षरं पृथक् स्थापितां तत्रैव प्रक्षिप्याष्टभिर्भागेऽपहते लब्धाच्छेषाञ्च द्वौ वग्गौँ लभ्य(भ्ये)ते / लब्धवर्गों यदाधिका(क)स्तदास्ताभिः पुनर्भागे हृते लब्धाच्छेषाश्च(च)द्वौ वर्गों पुनर्लभ्य(भ्ये)ते / ककारादयो लब्धवर्गाः शेषाश्च ज्ञेयाः // 341-342 // एमेव सेसवग्गे, णामक्खरपा(या)ण हवइ एकं तु / / जइ इच्छसि तं करणं, करणे(रे)ज अधराधरं तत्तो // 343 // तत्र शेषवर्गाल(ल?)ब्धवर्गाच्च एकैकं नामाक्षरं लभ्यते / प्रभाक्षराणां निपतितानां मध्ये पूर्वोक्ताधराधरक्रमेणाक्षरमुत्तरमधरं वाया। // 343 // // वर्गाक्षरसंयो प० 213, पा० 2 गोत्पादनं समाप्तम् // अत्यु(णु)सार-विसग्गविही, ण(णा)यबो होइ सबओभणे(दे) / चउसु वि दिसासु एवं, वग्गे ण(णा)मक्खरुप्पत्ती // 344 // सर्वतोभद्र[:] प्रस्तारमंतरेण न शक्यते दर्शयितुम् / अनुस्वारविसर्गग्रहणेन शेषखराणामपि सूचना कृता / अतो व्यंजनस्वरयोगाच(च)तुर्वपि दिक्षु(क्ष्व)क्षरपातनिकया सुखदुःखलाभालाभजीवितमरणाद्यपि नामाक्षरोत्पत्तिरपीति प्रस्तारेण दर्श(य)त इति सर्वतोभद्रस्य महाकरश(ण)स्य मूलप्रतिबद्धादारस्या(भ्या)वरणपंचदशपर्यन्ति(न्तं) न्यासमात्रं [प० 214, पा० 1] पंक्ति पंक्ति(?) " लिख्यते / तत्र मूलप्रतिबद्ध अष्टमंडलमध्ये अकार तस्य पूर्वतः एकारः / दक्षिणतः ऐकारः। अपरतः उकारः। उत्तरतः औकारः। द्वितीयवर्गे पूर्वादिगादि अकच ट प य श / तृतीयावरणे दक्षिणादि आ ख छ ठ थ फरष। चतुर्थे अपरादि इ गज ड द ब ल स / पंचमे उत्तरादि उ घ झ ढ ध भ वह / भूयः षष्ठावरणे पूर्वादि आदित्य-भौम-शुक्र-बुध-गुरु-शनि-चन्द्र-राहु-पर्यन्ता प्रहाः / सूर्यां(य)भौमांपुरत)रे पुनर्वसु-पुष्या-श्लेषा / भौमशुक्रान्तरे मघा फाल्मुनीद्वयं च / 21 शुक्रे हस्तः / शुक्रवु[प० 214, पा० २]धान्तरे चित्रा स्वाति विशाखा / बुधि]रा(हस्प)त्यन्तरे अनुराधा ज्येष्ठामूलानि / गुरुसनेश्वरांतरे आषाढाऽभिजित्श्रवण / बृहस्पत्योपरि पूर्वाषाढाः। सनेश्वरांतरे धनिष्ठा शतभिषा पूर्वभाद्रपदा। चन्द्रोपरि उत्तराभाद्रपदा / चन्द्रराहू न(अ)न्तरे रेवती अश्विनी भरणी चेति / राहूसूर्यान्तरे कृतिका [प० 215, पा० 1] रोहिणी मृगसिरश्चेति / सूर्योपरि आर्द्रा / एतत् षष्ठावरणं पूर्व दिगादितः // " मेष क ख ग घ ङ / वृषः च छ ज झ ब / मिथुन घृषोपरि म(ग)कारः। जकारोपरि मिथुनः। दक्षिणस्यां कर्कटकः। ततः ट ठ ड ढ ण डकारस्योपरि सिंहः। त थ द ध न दकारस्योपरि कम्प:(न्या)। अपरदिसा(शा)यां तुल्यः (ला)। प फ ब भ म [प० 215, पा० २]पकार + त्रुटितोऽत्र कियान् पाठः, इति प्रतिभाति / (96) Jain Education International For Private & Personal Use Only www.jainelibrary.org