________________ [गाथा 320-323] प्रश्नव्याकरणाख्य उत्तरसरसंजुत्तो, जइ उत्तरवंजणो य दीसेज्जा / पावइ य पढमवग्गं, अहरस्सरसंजुओ तइयं // 320 // उत्तराः के ? 'अ इ एउ' इत्येतेषां चतुर्णामन्यतमेन युक्तः] प्रथम-तृतीयवर्गाक्षराणां कचटतपय शा नां, गज ड द ब ल सानां अन्य[प० 192, पा० १]तमोऽक्षर आत्मीयं वर्ग लभते। यथा 'कि' क ख ग घानां मध्येऽक्षरं प्राप्नोत्युत्तरानुवलितत्वात् उत्तराक्षरम् / एवं सर्वत्र / अधर-5 स्वरा: के! 'आई ऐऔ' / एषां चतुण्णांमन्यतमेन स्वरेण युक्तः तेषां प्रथम-तृतीयवाक्षराणां अन्यतमाक्षरं तृतीयं वर्ग प्राप्नुवन्ति(मोति)। यथा 'की' ट ठ ड ढा नां तृतीयवर्णाक्षराणां मध्ये ढकाराक्षरं प्राप्नोति // 320 // उत्तरसरसंजुत्तो, पंचमवग्गं तु पावए अहरो। अहरस्सरसंजुत्तो, सत्तमं पावए अहरो // 321 // उत्तरस्वराः के ? 'अ इ एउ' / एतेषां [50 १९२,पा० २]चतुर्णामन्यतमेन युक्तोऽधराणां ख छठ थ फर षाणां, घ झ ढध भ व हा नां चान्यतमाक्षरः पंचमवर्ग लभते / यथा खकारस्योपरिगतोऽकारः पंचमवर्गाक्षरं प्राप्नोति / उत्तरानुवलितत्वादुत्तरम् / एवमन्येऽपि / तथा घकारोऽप्युत्तरस्वरसंयुक्तः पंचमवर्गाक्षरं [प० 193, पा०१Jलभते / एवं सर्वेऽधरा उत्तरस्वरसंयुक्ताः पंचमवर्ग प्राप्नुवन्ति / अधरस्वरा 'आई ऐ औ' एतेषां चतुर्णामन्यतमेन युक्तः द्वितीय-चतुर्थ- 11 वर्गाक्षराणामधराक्षराणामन्यतमः सप्तमवर्ग प्राप्तवन्ति(भोति)। यथा खकारो अधरस्वरसंयुक्तः] सप्तम] वर्ग प्राप्नोति / अधरानुवलितत्वाधरः / एवं छका[प० 193, पा० 2 रोऽधरवरसंयुक्त[:] सप्त[मवर्ग प्राप्नोति / तत्राप्यधरम् / तथाऽधरोऽप्यधरस्वरसंयुक्त[:] सप्त[म]वर्ग प्राप्नोति / तत्राप्यधराक्षरम् (?) / एवं फरषा इति / तथा धकारः सप्तमवर्ग प्राप्नोत्यधरानुवलितत्वादधराक्षरम् // 321 // एवं लभंति पढम(मे), वग्गे सरवंजणेहि संजुत्तो(त्ता)। उत्तर-अहराणुवला, लभंति पुवावरं वग्गं // 322 // यथा प्रथमवर्गे सु(स्व)राक्ष[र]संयुक्ता लभंति अक्षरान् तथाभिहितं पूर्वमेव / ते च खरा उत्तरानुवलितत्वादुत्तराक्षरं प्राप्नुवंति / [प० 194, पा० 1] अधरानुवलितत्वात् अधराक्षर प्रामुवंतीत्येतदपि पूर्वोक्तं पुनरनेन स्थिरतामापादयता वर्णितम् / पूर्व इत्युत्तराक्षर उच्यते / अपर 1 इति चाधरो भण्यते // 322 // उत्तर-अहरसरो वा, लग्गो जो जंमि वंजणे होज / उत्तर-अहराणुवला, लभंति तइ(ई)यसरं तत्तो // 323 // उत्तरस्वरा(र) इकारः, अधरस्वर ईकार[:] उत्तराक्षरै र]धरो(?) विलग्न उत्तराक्षरैः उत्तरो विलम[:] तस्मात्तृतीयस्खरं प्राप्नोति / इकार[?] तृतीयस्वरं प्राप्नोति // 323 // // उत्तराधरसंपत्करणं समाप्तम् // , 'उत्तराक्षरैरुत्तरो विलग्नः, अधराक्षरैरधरो विलग्नः' इति भव्य मूलानुसारेण / नि.शा. 10 (89) Jain Education International For Private & Personal Use Only www.jainelibrary.org