________________ 7. जयपाहुडनाम निमित्तशास्त्रम्। [गाथा 305-311] अकारस्य एकारस्य उकारस्य वा कंठ(व्य)स्य यदाऽप्रतोऽनंतरं इकारो दृश्यते, तदा तमेव पूर्वखरमवाप्नोति / अनुनासिकानां कबणन मानां ओष्ठ्यानां 'फय फवना (ऐफ ब भा) नां च एषामन्यतमस्योपरिगत इंकारस्तमेवाक्षरं लभते / प्रभोत्तरप्रकृतिरुक्ता / प्रकृतिशब्दो मैत्रीपर्यायः / 'एकं अधरासु जानीह(हि)' इत्येतदुपरिष्टा[त् ] व्याख्यास्यति / / 306 // ईका 50 183, पा० 2 रस्स चउत्था, मुद्दहा(खण्णा ?) सेसया जहा तइए। अक्खरलंभो जो उत्तरासु सो चेव अहरासु // 307 // एकारस्य मूर्द्धन्या(न्य)स्यामतः स्थित ईफारे(र) ऐकार लभते / औकारो(रस्य?)मूर्धन्यस्यामतोऽवस्थित ईकार औकारमेव प्राप्नोति / 'रल षा'ना(णां) मूर्धन्यानामन्यतमस्योपरिगतः ईकारस्तमेवाक्षरं प्राप्नोति / ईकारस्य यथाऽक्षरलाभ उक्तः,[प० 184, पा० १]एवं इकारस्याप्यधरप्रकृतेरुक्तः // 30 // जा ईकारे पयडी, चउरो सा चेव होइ उ(य?) उकारे / अक्खरलंभो जो पंचमस्स सो चेव एयस्स // 308 // चतुर्थस्य ईकारस्य उकारेण सह प्रीतिः। प्रीतिशब्दः खभावपर्यायः / ई ऐ औ' इत्येतेषां व(त्रयाणां अन्यतमस्यामतोऽनंतरस्थित उकारस्तमेव पूर्वस्वरं लभते / [ल?]षा' णामन्यतमस्था(स्य) यस्याधोपि० 184, पा० २]युक्त उकारस्तमेव लभते / पंचम उकारो यथाक्षरं लभते इकारोऽपि तथैव प्राप्नोति // 308 // जीहामूलियकंठा, तालबाणुणासिया य एकारे / अक्खरलंभो तइए, जो वि य सो चेव इहयं पि // 309 // जिह्वामूलीयानां कंठ्यानां तालव्यानामनुनासिकानां चान्यतमाक्षर एकारेण युक्तः उपरिगतेन तमेवाक्षरं एकारः प्राप्नोति / कंठा(व्या)नामपि स्वराणां अन्यतमस्यानंतरमनतोऽवस्थित " एकारस्तमेव पूर्वखरं लभते / एकारेण योऽक्षरलाभः स उक्तः / ऐकारेण वक्ष्यति // 309 // अधर(उर)कंठोट्ठा दंता, मुद्ध(खण्ण)गुणासिया[५० 185, पा० 1 ]य अट्ठमए। अक्खरलंभं इकं, तं पि य अहराहरे लहइ // 31 // उरस्यानां कंठ्यानां ओष्ठ्यानां दंत्यानां मूर्धन्यानां अनुनासिकानां चान्यतमाधर(राक्षर ऐकारेण युक्तोऽधराक्षरं प्राप्नोति / उत्तराक्षरोऽप्येषां मध्ये ऐकारेण युक्तोऽधराक्षरमेव प्राप्नोति / / एषां मध्ये ये स्वराते(स्ते)षामन्यतमस्यामता(तः) स्थित ऐकारस्तमेव खरमाप्नोति // 310 // जीहामूलियकंठा, उट्ठा अणुणासिया य ऐकारे / अक्खरलंभ एसो, लहइ तइजस्स गमणेणं // 311 // जिह्वामूलीयाः 'च छ ज झाः' / कंठ्या 'अ इ उ ए / औष्ट्या [50 185, पा० 2 ] ऐ फब भाः। अनुनासिका अणनमा'। एषामन्यतमस्य यस्योपरिगत ऐकारस्तमेवाक्षरं लभते / स्वराणा“मपि यस्याग्रतोऽनंतरमवस्थिस्तमेव पूर्वखरं लभते / यथा तृतीय इकारो उकारमवाप्नोति / उकारोऽपि तथैवेति // 311 // (86) Jain Education International For Private & Personal Use Only www.jainelibrary.org