________________
४८
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २२२-२२६ ] पढमतइया हु वग्गा, वटुंते वितईअ(बियई)ओ अईअंमि ।
सेसा दोन्नि वि वग्गा, कालंमि अगामिय(य आगमि)स्संमि ॥ २२२ ॥
प्रथमवर्गाक्षरा[प० १२१, पा०१]णांक च ट त प य शा नाम्, तृतीयवर्गाक्षराणांगजवद बल सा नाम . अन्यतमाधिके प्रश्ने वर्तमानकालमवगच्छ। द्वितीयवर्गाक्षराणांख छ ठ थ फरषाणामन्यतमाधिके अतीतकालवमगच्छ। शेषवर्गाक्षराणां घ झ ढध भ व हा नाम, ङबण न मा नां चान्यतमाधिके भविष्यत्कालमवगच्छ । यदुक्तं वर्तमानकालाधिके प्रश्ने प्रष्टव(4)र्तमानकालो(ले) लाभः । अतीताक्षर प० १२१,पा० २]बहुले प्रश्ने आसीला( ? अतीताल्ला)भः । भविष्यत्कालाधिके प्रश्ने भविष्यति लाभः ॥ २२२ ॥
जा जस्स पुवभणिया, जोणी तस्सक्खराइ लक्खेज्जा । तस्सेव वदे लाभ, वा पाविय णिदिसे तेणं ॥ २२३ ॥
या यस्य जीव-धातुमूलानां योनिरुक्ता तस्यास्त्रिविधाया यौ (योनेः) प्रश्नाक्षराणां मध्ये यदा जीवाक्षरा अधिका भवंति तदा जीवं लभ्यत इति [प० १२२, पा० १]प्रष्टावा(टु)च्यम् । द्विपद-चतुष्पदस्य वा अक्षरानुमानेन पूर्वोक्तक्रमेणैव ज्ञेयम् । एवं धा(तु)त्वक्षरा यदा
बहव[:] तदा धातुं प्राप्स(प्स्य)तीति प्रष्टुवा(वा)च्यः । यदा मूलाधिकः, तदा मूलद्रव्य15 मवाप्नोतीति वक्तव्यम् ॥ २२३ ॥
तदा वक्तव्य इति गाथान्तरेणाह - पण्हक्खरेसु पढमो, जारिसओ उद्दिसिज्ज जीवाई।
तारिसयस्स य लाभो, दायाति य [प० १२२, पा० २] णिदिसे तेणं ॥२२४॥ उक्ताथैव गाथा ॥ २२४ ॥ पढमाइ बंभणाणं, बीओ वग्गो हवइ वेसाणं । तइओ य खत्तियाणं, सुदाणं सेसया दोण्णि ॥ २२५ ॥.
प्रथमवर्गाक्षराणां क च ट त प य शा नां अन्यतमाधिके प्रश्ने ब्राह्मणसकाशालाभो(लाभ) आदेश्यः। द्वितीयवर्गाक्षराणां ख छ ठ थ फरषाणां अन्यतमाधिके प्रश्ने वैश्याला(ल्ला)भो वक्तव्यः। तृतीयवर्गाक्षरा[णां] गज ड द ब ल सा नामन्यतमाधिके प्रश्ने क्षत्रियाला(ला)भो वक्तव्यः । शेष21 वर्गाणां घ झ ढ ध भ व हानां बाहुल्ये तदा शूद्रा[त्] लाभो वक्तव्य [प० १२३, पा० १] इति । ङब
ण न मा [नां] अन्यतमबहुले संकरजातीयाला(ला)भ इति । अस्यैव जातीयका उक्ता उक्तं च द्रष्टव्यम् ॥ २२५ ॥
अथे(प्पे)वि यणभिहया, वणिया (ग्गिय ?) वग्गा(ण्णा ?)सवग्गसंजुत्ता।
अभिहयपरसंजुत्ता, णीया (णय) हीणाहियसमा भणिया ॥ २२६ ॥ 30 अनभिहताः सर्ववर्णाक्षराः तावलिं(ल्लिं)गो भवति। तैः प्रश्नाधिके लाभो भवति । ये परपा(स्पोरमभिनन्ति । क च ट त प यशा[सै]रुपरिगतैः, घ झ ढध भ व हा नां च गज ड द ब ल सै
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org