________________
[गाथा १८४-१८७]
प्रभव्याकरणाख्यं तेषां सप्तानां भेदानां [प० ९६, पा० १] मध्ये प्रथमचि(श्चि)न्ताभेदः । तस्य भेदा भवन्त्यष्टौ वक्ष्यमाणाः । जीव-धातु-मूलानां योनिखिविधा या सा प्रथमचिन्ताभेदे पतति ॥ १८२॥
गुरु-लहुय अक्खराणं, संजोओ बितियओ हवंते(वति) भेदो। तितीओ पीडासडि(हि)ओ, ततो(तो) अभिघातिता तिन्नि । १८३ ॥
गुरु-लघ्वक्षराणां संयोगो द्वितीयो भेदः। पीडाभेदस्तृतीयकः । क(कः) पुनरसौ? अधा- । (धो)मात्रा अप्रधाना येऽभिहताः रेफ-यकार-उकार-ऊकार-सहिताः। आलिंगितश्चतुर्थः । अभिधूमितः पंचमः । दग्धः षष्ठो भेद [प० ९६, पा० २] इति ॥ १८३ ॥
एक्को पयडिविसेसो, सत्तमओ संकडाइ अट्ठमओ। एत्तो चिंताभेदा, पणयालीअक्खरुप(प्प)ण्णा ॥ १८४ ॥
एकः प्र[क]तिविशेषकः । कु(कः)पुनरसौ ? जीवप्रकृति-धातुप्रकृति-मूलप्रकृति रूपः] 10 सप्तमो भेदः । संकट-विकटभेदा(दो)ऽष्टम उक्त एव । एते चिन्ताभेदाः पंचचत्वारिंशदक्षरप्रतिबद्धा इति ॥ १८४॥
॥चिन्ताभेदप्रकरणं समाप्तम् ।। [१० ९७, पा०१]
दुग दुग तिग तिग य चतू, चतुक्क पण पण छ सत्त वसु णवया।
णामक्खराण य सरा, हवं(हों)ति आ(अ)कारादिणं कमसो॥ १८५ ।। म आ ई उ ऊ ए ऐ ओ औ अं अः अकारो द्विसंख्यः । आकारोऽप्य(पि) द्विसंख्य एव । १२ २ ३३४४ ५५ ६ ७ ८ ९] [प०९७,पा०२] इकारस्तृ(स्त्रि)संख्यः। ईकारोऽपि (त्रि)संख्या(ख्य) एव । उकारच(श्रतुः)संख्या(ख्यः)। ऊकारश्चतुःसंख्या(ख्य) एव । एकार:] पञ्चसंख्या(ख्यः।) ऐकारोऽपि पञ्चसंख्या(ख्य) एव । ओकार[:] षट्संख्या(ख्यः) । औकार[:] सप्तसंख्या(ख्यः)। अंकारः स्वा(सा)नुस्वरोऽष्टसंख्यो(ख्यः)। अकारः सविसर्गो नवसंख्या(ख्यः) । अकारादयः स्वरा द्वादश अक्षयुक्ता [प०९८, पा.१] यथोक्तसंख्या द्रष्टव्या इति ॥ १८५ ।।
द्वितीयप्रकारःचउ ति ति चउक्क चउत्थ, चउ सत्त वयुहण(कृष्ट णवय)वग्गं च । संखापरिमाणे तस(स्स)राणऽगाराइणं कमसो ॥ १८६ ॥ एगादीया पंच उ, कमादी(दि) अणुणासियावसाणाणं ।
कमसो णाम ए(प)माणं, पंचइ(चाण) वि आणुपुबीए ॥ १८७ ॥
ककार एकसंख्या(ख्यः)। खकार[रो] द्विसंख्या(ख्यः) । गकारस्तृ(स्त्रि)संख्या(ख्यः) । घकारचतु(श्वतुः)संख्य[]। कार[B] पश्चसंख्य इति । एवं क-गादि-उकारपर्यवासानां क्रमसः (श:) [प०९८,पा०२] संख्याऽभिहतेति ॥ १८७॥
(55)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org