________________
[गाथा १६६-१७०]
प्रश्रव्याकरणाख्यं तइए णवमे य सरे, तइए वग्गे हवइ जम्माए। ईकारेकारंमि य, चउत्थवग्गे य निरईए ॥ १६६ ॥
तृतीयवर्गश्चकार(रः), तस्योपरिगतेन तृतीयखरेण इकारेण णवमस[रेण] ओकारेण वा चकारस्य वाऽग्रतोऽनंतरमवस्थितेन द्वयोरन्यतरेण दृष्टेन यत्किंचित् पृच्छति तद्गृहस्याभ्यन्तरे दक्षिणस्यां दिसि(शि) ज्ञेयम् । चतुर्थवर्गटकारस्योपरिगते[न] ईकारेण ए(ऐ)कारेण वा टकारस्याप्रतो वाऽनन्तरमवस्थितेन स्वरद्वयस्याभ्यन्तरेण दृष्टेन यत्किंचित् पृच्छति तद्गृहस्याभ्यन्तरे नैरइस्या नैर्ऋत्यां) दिसि(शि)[प० ८४,पा० २] ज्ञेयम् ॥ १६६ ॥
एकार सत्तस(म)सरे, पंचमवग्गे य वारुणीए उ ।
छट्टे दसमसरे [वा], वायवाए उ णायव्वं ॥ १६७ ॥
एकादश स्वरः अं, सप्तम एकारः, ताभ्यां तकारयुक्तस्याग्रतो वाऽनन्तरमवस्थितेन. 10 उभयतः स्थिताभ्यां वा वारुण्यां द्रव्यं ज्ञेयम् । तथा षष्ठे वर्गे पकारे दशमस्वरेण युक्तेऽप्रतो वाऽनन्तरमवस्थिते वायव्यां [प०८५, पा० १] दिशि द्रव्यं ज्ञेयम् ॥ १६७ ।।
पंचमरसे(सरे) य वग्गे, सत्तमए हवति सत्तमदिसाए ।
अट्ठमवग्गे छट्टाह, सरे य ईसाणिए जाण ॥ १६८ ॥
सप्तमवर्गस्या(स्य) यकारस्याधोगते उकारे यकारस्योपरिगते वाऽनन्तरमवस्थिते यत्किंचित् ।। पृच्छति तद् गृहस्याभ्यन्तरे सौम्यां(सौम्यायां) दिशि द्रव्यं ज्ञेयम् । अष्टमवर्ग[स्य] सकारस्याधो गतौ(ते) षष्ठस्पर ऊकारः(रे)[प०८५, पा० २] सकारस्यानन्तरमवस्थिते पृच्छकस्य तगृहाभ्यन्तरे ऐशान्यां दिसि(शि) द्रव्यं ज्ञेयम् ॥ १६८॥
अट्ठसरा आइल्ला, अट्ठ य वग्गा य आणुपुबीए । इंदाणीण दिसाणं, कमसो वग्गेसु पविभत्ता ॥ १६९ ॥ उक्तार्थे (3)व गाथाऽनन्तरप्रपश्चन ।। १६९ ॥ सबे सट्ठाणाओ, सप(प्प)डिहता हवंति चउत्थाओ।
उत्तर अह(हो) सवण्णा, ह्रसंति पुवावरं वग्गं ॥ १७० ॥
प्रभायां पूर्ण()दिगृ(ग)क्षरसन्मित्रैः पश्चिमदिगक्षरैस्तुल्यैर्द्वयोरपि विशोन्म(म)ध्ये द्रव्यमादेश्यम् । यदि पूर्व दिगा(ग)क्षा प० ८६, पा० १ ]राणां बाहुल्यं तदा पूर्वस्या(स्यां) दिति(शि)। 25 पश्चिमदिगा(ग)क्षराणां बाहुल्यं तदा पश्चिमादिकसमीपे द्रव्यमादेश्यम् । दक्षिणदिगा(ग)क्षरैरुत्तरदिगा(ग)भरसन्मिस्तुल्येवृ(ल्यै)योरपि दिशोरनयोम(म)ध्ये द्रव्यं ज्ञेयम् । दक्षिणदिगक्षराणां बाहुल्ये दक्षिणदिक्समीपे द्रव्यमवतिष्ठति । पूर्व दिगक्षरैरामेयादिगक्षरैः सन्मित्रैम (म)ध्ये द्वयोरपि दिग्विद(दि)शोरन्तराले द्रव्यं तिष्ठतीति वक्तव्यम् । पूर्व दिगक्षराणां बाहुल्ये पूर्वस्यां दिसि शि) समीप०८६, पा.२]पे दव्यं तिप्रतीति आदेश्यम । आग्नेयाक्षरबाहल्ये आग्नेयायां दिशि . समीपे द्रव्यं तिष्ठतीति विज्ञेयम् । दक्षिणदिगा(ग)रैरामेयादिगा(ग)क्षरमिश्रेस्तुल्यैदक्षिणस्यां
(510
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Intemational