________________
[ गाथा १०१ - १०५]
प्रभव्याकरणाख्यं
२३
इष्टका स्थूरकर्परा, [ मृत्तिका ], स (शर्कराश्व धाम्याः । त्रीण्येतान्यपि । लोहामि (नि) । रत्नाति (नि) पाषाणा [:], पृथीवि (वी), मृत्तिका चाधाम्या धातवश्चत्वारः ॥ १०० ॥ रयणा य इदंनीला, मरगय तह वेरुलीयजाजी (ती) या ।
अयकंत- सूरकंता, [१०५६, पा० २] चंदकंता य नायवा ॥ १०१ ॥ इन्द्रनील-महानील-मरक्त-वैडूर्याः, अयस्कन्ताः, सूर्यकान्ताः, चन्द्रकान्ता च (च) रन-: विशेषा ज्ञेयाः ॥ १०१ ॥
मोतिय-पवालमाई, भवंति एवंविहा [हा] अन्ने |
ते स्सा (सा)रा णिस्सार (रा), य होंति पुण संखमादीया ॥ १०२ ॥
मौक्तिक-प्रवालाः । एवंविधा[ : ] तथाऽन्ये सङ्ग्रादर्तियो ( पि शंखादयो) विमलकारादय[:]
ते सारा असार (रा)श्व । तत्रोत्तराक्षरबहुले प्रभे धातुयोनौ लब्धे ससारा मुक्ता-प्रवालादयो ।" ज्ञेयाः । अधराक्षरबहुले प्रश्ने निःसारा विमल-संख (शङ्ख) - मु (शु) क्ति-कपर्दकप्रभृतयः ॥ १०२ ॥
सीय - दहाय [स] मुदा (द्दा), नदी तडागा [ १०५७, पा० १] तहेव पम्मध (स्व) णा । एक्केकं तं दुविहं, थिरं चलं चेय नायवं ॥ १०३ ॥
सीतजला (? शीतह्रदा) नि समुद्रा नदी तटाकानि प्रश्र (स्र) वणमेकैकम् । तेषां द्विविधं - स्थिरं चलं चेति । तत्र स्थिरमवद्दमशोश (पं) चोत्तराक्षरैः द्रष्टव्यम् । यद्वा वहति शुष्यति च तचल- 15 मधराक्षरैर्द्रष्टव्यम् । नामाक्षरलावे (पे ) न वस्तु - विचार - स्थानं सन्निघेसा ( वेशा ) दि ज्ञेयम् ॥ १०३ ॥
उगारा तह मोमुणा ( मुम्मुरा) य अण्णा य एवमाईया |
उक्का विज्जा (ज्जू) अव(स ) णी णिग्घाउ (ओ) सूरकंताउ ॥ १०४ ॥
उष्णा [] गाराश्च मुमु ( र्मु ) रग्रहणेन कुकूलमुच्यते । एतौ च धाम्यधातुसंज्ञौ वाक्याक्षरैर्ज्ञात[प० ५७, पा० २ ]व्यौ । उल्का विद्युदशति ( निः) निर्घातः सूर्यकान्तं पचैते अधाम्यधातु - 20 सञ्ज्ञाः । वाक्याक्षरो (र) नामतो ज्ञेयाः ॥ १०४ ॥
Jain Education International
एसा (गा?) पत्थरजी (जाई), से (सा) सवियप्पा पधाण अप्प (प ) हाणा । सा परिकमि (म्मि)[ अ ]परा, णाअधं (बं) जं जहिं कमइ ॥ १०५ ॥
25
पाषाणजातिसामान्यादेका पाषाणजातिः । सा द्विभेदा भवति । प्रधाना अप्रधानाश्च (च) । तत्र उत्तराक्षर (रैः) परिकर्म (र्मि)ता पाषाणअतिद्र (जाति)ष्टव्या । अप्रधानाश्च (च) अधराक्षरैः अपरिकर्म (र्मि?) तपाषाणजातिद्र (ई)ष्टव्या । [ १०५८, पा० १] अप्रधाना व । यथायोगं वस्तु (स्तू)पलंभः कार्यः स्वनामनि । परिकर्मिता [टं]कघटिता । देशतश्च विज्ञातव्या भवत्याद्या भारता[:] क्षेत्राः । द्रोणमुखाः, के ? यत्रागम्य यानपात्रान (य) वतिष्ठते (ते) ते देशा द्रोणमुखसंज्ञाकराः (संज्ञकाः?) । खेटकाः, के ? उच्चप्रदेशबहुले भूभागे यो निवसते जनपदः स खेटकसंज्ञः । पृथिव्या एते भेदा भवन्ति । व्याख्यामि मृत्तिकाभेदमिति वक्ष्यमाणोपन्यासः ॥ १०५ ॥
(39)
For Private & Personal Use Only
30
www.jainelibrary.org