________________
१८ जयपाहुडनाम निमित्तशास्त्रम् ।
[गाथा ७६-७९] ये एते चतुर्विधा ब्राह्मणादय उक्ताः, तेष्वेव पूर्वोक्तवर्गेषु प्रथमो वर्गस्तृतीयवर्गा(ग)श्च पुमान् ज्ञेयः। द्वितीय-चतुर्थवर्गों स्त्रीसंज्ञौ । पञ्चमो वर्गो नपुंसकसंज्ञः। तत्र पुमांस्तृ(स्त्रि)विधो बाल-तरुण-स्थविर इति । योषि[प० ४५, पा०२दपि त्रिविधा बाला तरुणी स्थविरा चेति । नपुंसकमिति(मपि) त्रिविधमेव बालं तरुणं स्थविरं चेति । स्त्री-पुं-नपुंसकान्येतानि प्रत्येकं त्रिविधान्युत्तममध्यमाधमत्वेन द्रष्टव्यानि । विवेकमेषां वक्ष(क्ष्य)माणलक्षणगाथया दर्शयिष्यति ॥ ७५ ॥
तह चेय कम्मब्भा(भू)मा, अकम्मभूमा य अंतरदी(दी)वा । एदे कमेण सन्चे, सणामणिदे(द)सउ(ओ) जाण ॥ ७६ ॥
तथा चैक(वं) कर्मभूमयः । देवाः प्रथमवर्गाक्षराः, अन्तरदीर्घस्वरैर्युक्ताः। कर्मभूमयो मनुष्या भवन्ति । अन्तरदीर्घखराश्च 'आ ई ऊ'। [प० ४६, पा० १] एतेऽवय[वा] उक्ता अपि स्फुटाः पुनरु
ताः । तृतीयवर्गाक्षराः अन्तरदीर्घस्वरैर्युक्ता अकर्मभूमयो भवन्ति देवाः । एषां कर्मभूमिजानां " अकर्मभूमिजानां योनि[:] स्वभाव[:] चेष्टा च वर्णाकृतिःप्रमाणमिति वक्तव्यानि । अन्तरदी(द्वी)पानां षट्पंचास(श)तां एकोरूकादीनां प्रपञ्चो नेषधां(ऽनेकधा?) । तेषां च स्वनामनिर्देशा[त् ]परिज्ञानं कर्तव्या(व्य)मिति ॥ ७६॥
॥ जीवसमा[स]प्रकरणं समासम् ॥
धातुस्सरा सहस्सा, कगादिवग्गाणुरासिया दुपए । बीओ दसमो य सरो, चउप्पए खाइवग्गो य ॥ ७७ ॥
प्रश्ने प्रथम-प०४६, पा० २]तृतीय-पंचमवर्गाक्षराणिध(राधि)के प्रथम-तृतीय-पञ्चमवर्गाणामेवाक्षरा एकस्मिन् उकारेण धातुस्वरेण ह्रखेन युक्तो(क्ताः) तेषामेवान्यतमस्याग्रतो वाऽनन्तरमवस्थितेन द्विपदजीवचिन्ता विज्ञेया । प्रश्ने द्वितीयवर्गाक्षरबहुले द्वितीय आकारो दशम औकारो(र)स्तयोरन्यतरेण द्वितीयवर्गाक्षरेषु युक्तेषु द्वाभ्यां वा चतुष्पदचिन्ता विज्ञातव्या ॥७७॥
अपयाणं घझ ढा खलु, पयाकुलयाण(प्लाणं च) ध भ व हा चउरो।
चउरट्ठमबारसभा, [प० ४७, पा० १] सरा य दोण्हंमि सामण्णा ॥ ७८ ॥
घ झ ढ बहुले प्रश्ने ईकारे ऐकारे अकारेण च सविसर्गेण एभिस्तृ(स्त्रि)भिः स्खरैर्युक्तेषु । एषां चान्यतमाक्षरस्यानन्तराप्रकान्तस्वराणामन्यतमोऽप्रतोऽनन्तरमवस्थिते अपदा ज्ञेयाः । धभव हाश्चत्वारः, एतैरेव स्वरैनिभिर्युक्ताः पूर्वोक्ता(क्त)न्यायेन पादसंकुलाः प्राणिनो ज्ञेया ॥ इति ।। ७८ ॥
जइ पढम-तइय-पञ्चम-वग्गे पण्हक्खराइ दीसंति । तो दुपय-जीवचिंता, चउप्पयाणं पि [बि]चउत्थे ॥ ७९ ॥
अन्या प० ४७, पा० २] [द]पि परिपाट्या उक्तमपि किश्चिद्विशेषमधिकृत्योच्यते-प्रथमवर्गस्य तृतीयवर्गस्य पश्चमवर्गस्य च सम्बन्धिनो यदा प्रभाक्षरा बाहुल्येन दृश्यन्ते तदा द्विपदजीव" चिन्ता ज्ञातव्या। द्विचतुर्थवर्गाक्षराणां बाहुल्ये चतुष्पदा शेया[:] ॥ ७९ ॥
(34)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org