________________ [गाथा 60-66] ज्ञानदीपकाख्यं षष्ठ-पंचमैकादशस्वरः, तथा वर्गाणां कवर्गाणां सप्तानां पंचमाश्च वर्णास्तृणानि दुर्वादीनि जल्पन्ति / शेषा द्वितीया वर्णाः चत्वारि तवर्ग-पवर्ग-यवर्ग-शवर्गाणां चतुर्णां वल्लीनां बूलीप्रभृतिका जल्पन्ति // 59 // अट्ठम-चउअं तिसरा चउत्थवण्णेण ठाइआ तिण्णि / जंपंति ख-छ-ठ-फाओ जाइविसेसाइं गुम्माइं // 6 // कवर्गादिसप्तवर्गाणां चतुर्थवर्णेन स्थापिताश्चतुर्थाष्टमीतिमात्रयः स्वराः ख-छ-ठ-फा जातिविशेषान् गुल्मान् जल्पन्ति / / 60 // ग-ज-डेहिं होति य लया सालादि सत्तमसरेहिं गहिएहिं / गहिएहिं दबलसेहिं प(ध ?)ण्णापहुदीनि जाणेह // 61 // कवर्ग-चवर्ग-टवर्गाणां तृतीयवर्णेन भवन्ति तृतीय-सप्तमाभ्यां स्वराभ्यां शालादिकान् / वृक्षान् , तवर्ग-पवर्ग-यवर्ग-शवर्गाणां चतुर्णा तृतीये वर्णे गृहीते धान्यकादीन् जानीतेति // 61 // जल-साहारण-जंगलदेसपभूयं चवंति भूरुहयं / / आलिंगिय-अहिधूमिय-दड्डयवण्णा जहासंखं // 62 // जलसाधारणं जांगलदेशप्रभूतं भूरुहं यथा जलजं कमलोत्पलादिकं जांगलजं करीरकरमर्दादिकं तानेतान् यथासंख्यं आलिंगिताभिधूमिता वर्णा भुवन्तीति / / 62 / / तरवो हुति असोया संणिहिया उत्तरेहिं वण्णेहिं / अधरसरेहिं अधमा पण्हे पडिएहिं दूरट्ठा // 63 // उत्तराक्षरैरशोकाद्यास्तरवः प्रत्यासन्ना भवन्ति / अधराक्षरैरधमा वृक्षाः सर्वत्र शाखोटकादयो दूरस्था भवन्ति // 63 // संजुत्त-असंजुत्ता जहाकम लद्ध[पण्ह]वण्णेहिं / फलियाफलिया तरुणो केवलिनाणेण भासंति // 64 // संयुक्ता असंयुक्ता लब्धाः प्रश्नवर्णाः यथाक्रमं फलिताफलितान् तरून केवलिकाज्ञानेन / भाषन्ति इति // 64 // तह दिवस-मास-पक्खय पुणो वि मासे वि तह य वच्छरए / जहसंखं लाहसुहं एसु य सयलेसुवग्गेसु // 65 // एषु सर्वेषु वर्गेषु कवर्गादिसप्तस्वपि वर्गेषु एकद्वित्रिचतुःपंचमके वर्णे तस्मिन्नेव दिवसे लाभसुखादिकं चिन्तितं भवति / सर्वैद्वितीयवर्णैर्मासे उद्भवति, सर्वे तृतीयवर्णे पक्षे उद्भवति, सर्वे चतुर्थवर्णे पुनर्मासे एव उद्भवति, सर्व पंचमवणे संवत्सरे उद्भवति / / 65 // उत्तरवण्णपहाणो उत्तरअयणं' पयासए पण्हे / अहरक्खरेसु पैण्हे दक्खिणअयणं णे संदेहो // 66 // 1 प्र० उत्तराययं / 2 प्र० अधराखरपहाणं। 3 प्र० दक्खिणयणं णत्थि। Jain Education International For Private & Personal Use Only www.jainelibrary.org