________________
३८१
मूलं-५४२
वृ. य एव विद्यायां मन्त्रे चोक्ता दोषास्त एव वर्शाकरणादिचूर्णेष्वपि द्रष्टच्याः, सूत्रे च तृतीया सप्तमर्थे, तथा चूर्णे प्रयुज्यमाने एकस्य चूर्णस्य प्रयोक्तु रनेकेषां वा साधूनामुपरि प्रद्वेषं कुर्यात्, ततस्तत्र भिक्षालाभाद्यसम्भवः, पत्थारओवावि' नाशोवाभवेत, अपिःसमुश्चये, तदेवं'चुन्ने अन्तद्धाणे चाणक्के इति व्याख्यातं, तद्याख्यानश्च चूर्ण इति द्वारं समर्थित । इदानीं पायलेवणे जोग' इति व्याख्यानयन्नाह. मू. (५४३) सूभगदुभग्गकरा जागा आहारिमा य इयरे य।
आघंमधूववासा पायपलेवाड़णो इयरे॥ वृ.योगाः सौभाग्यदौर्भाग्यकराः, जनप्रियत्वाप्रियत्वकराः, त्वेचद्विधा-आहार्याइतरेच, तत्र आहार्या' येपानी यादिना सहाभ्यबहियन्ते तद्विपरीता इतरे, तत्राद्या आधर्षधूपवासा' येपानीयादिना सहघर्षयित्वा पीयन्ते ते आघर्षाः, धूपवासाः प्रतीताः। अथ चूर्णस्य वासानां च परस्परं कः प्रतिविशेषो? द्वयोरपि क्षोदरूपत्वाविशेषात, उच्यते. सामान्यद्रव्यनिष्पन्नः शुष्क आो वा क्षोरदचूर्णः सुगन्दद्रव्यनिष्पन्नाच शुष्कपषम्पिष्टावासाः, इतरेचानाहार्यायोगा:पादप्रलेपनादयः। तत्राऽलहार्यरूपस्यपादप्रलेपनरूपस्ययोगस्य दृष्टान्तं गाथात्रयेणभावयति
नइकण्हबिन्न दीवे पंचसया तावसाण निवसति ।
पन्वदिवसेसु कुलवई पालेवुत्तार सक्कारे॥ मू. (५४५) जन सावगाम खिंसण समियक्खण माइठाण लेवेन।
सावय पयत्तकरण अविनयलोए चलणधोए॥ म. (५४६) पडिलाभिय वच्चंता निब्बुड नइकूल मिलण समियाओ।
विम्हिय पंचसया तावसाम पव्यज्ज साहाय॥ मू. (५४७) अकुमार खयंजोणी विवरीयट्टा निवेसणं वादि । गम्मपए पायं वा जो कुजइ मूलकम्मतं॥
प्र.६] वृ.अचलपुरंनामनगरं, तत्रप्रत्यासन्ने द्वै नद्यौ, तद्यथा-कृष्णा बेन्नाच,तयोरपान्तरालेब्रह्मनामाद्रीपः, तत्र चकोनपञ्चशततापसपरिवृतो देवशर्मनामा कुलपतिः परिवसति, स च सक्रान्त्यादिपर्वसु स्वतीर्थप्रभावनानिमित्तं सर्वैरपि तापसः परिवृत्तः पादलेपेन कृष्णा नदीमुत्तीर्याचलपुरमागच्छति, लोकश्च तथारूपंतस्यातिशयमवलोक्यविस्मिततचेताःसविशेषभोजनादिसत्कारमाचरति.श्रावकजनांचकुत्सयतेयथा न युष्मदगुरूणामेतादी शक्तिरस्तीति, तंत्र श्रावकः समिताभिधसरीणामाख्यायि. तैश्च स्वचेतसि परिभाब्याक्तं मातृस्थानत एष पादलेपेन नदीमुत्तरति. न पपःशक्ति प्रभावतः, ततः श्रावकस्तस्य मातस्थानप्रकटनाथं सपरिवारोभोजनार्थ निमन्त्रितःकुलपतिः, ततःसमाजगामभोजनवलायांगह.प्रारब्धं तस्य श्रावकः पादप्रक्षालनं कत्तुं.सचन ददाति. मापादलपः पादयारपयासादितिकृत्वा, ततः श्रावकरुक्त • मास्माकप्रक्षालितपादान युष्मानभाजनयताभमविनय इति बलादपि प्रक्षालितौपादी,तता भाजनानन्तरं निजस्थानगमनाय प्रचलितः, श्रावका अपि सकलजनानाहूयानुव्रजनबुद्ध्या तेन सह चीलतुं प्रवृत्ताः, ततः सपरिवारःकुलपति कृष्णांनदमुनरिनुप्रावर्त,पाटलेपाभावेचनिमक्तुं लग्नः ततोजाताजनेतस्यापभ्राजना. अत्रान्तरेचतस्यावबोधायसमितसरयस्तताजग्मुः तैःसकलजनसमक्षनदीप्रत्यक्तं हेकृष्ण।परंपारंवयं गन्तुमिच्छाम.ततोद्वेअपिकृष्णानद्याःकूले एकत्रमिलिते,जातो विस्मयोलोकस्यसपरिवारस्यचकुलयतैः, ततो गृहीता सपरिवारण कुलपतिनादीक्षा, सा ब्रह्मशाखा बभूव । सूत्रं सुगम। तदेवं पायलेवणे जोगे' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org