________________
३६८
पिण्डनिर्मुक्तिः- मूलसूत्रं
`आहारदिलोभन' भक्त पात्रवस्तुतुब्धतया श्रमणेषु ब्राह्मणेषु कृपणातिथिश्वभक्तेषु वनति भक्तमात्मानं दर्शयतीति वनीपकः, पूर्ववदाणादिक ईपकप्रत्ययः । सम्प्रति बावन्तः श्रमणशब्दवाच्यास्तावतो दर्शयित्वा तेषु वनपत्यं यथा भवति तथा दर्शयति
मू. (४८३)
निग्धं सक्क तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेन वणिज्न को अप्पं ?
वृ. 'निर्ग्रन्थाः' साधवः 'शाक्याः' मायासूनवीयाः, 'तापसाः' वनवासिनः पाखण्डिनः 'गॅरुका:' गेरूकरनिवाससः परिव्राजकाः 'आजीवकाः ' गोशालकशिष्या इति 'पञ्चधा' पञ्चप्रकाराः श्रमणा भवन्ति एतेषां च यथायोगं गृहमृसु समागतानां परिवेषणे' भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुः 'लोभेन' आहारादिलुब्धतया वनति - शाक्यादिभक्तमात्यानं दर्शयति, तद्भक्त गृहणिः पुरत इति सामर्थ्यगभ्यम् । इह प्रायः शाक्या गेरुका वा गृहिगृहेषु भुञ्जते ततस्तान भृञ्जानानधिकृत्य यथा साधुर्वनीपकत्वं कुरुते तथा दर्शयतिमू. (४८४) भुंजति चित्तकम्मं ठिया व कारुणिय दानरूणां वा ।
अवि कामगवि न नसई किं पुन जईसु ? ।।
वृ. एवं नाम निश्चला भगवन्तोऽमी शाक्यादयो भुञ्जते तथा चित्रकर्मलिखिता इव मुञ्जाना लक्ष्यन्ते, तथा परमकारुणिका एते दानरुचयश्र, तत एतेभ्योऽवश्यं भोजनं दातव्यम्, अपि च 'कामगर्दभेष्वपिं मैथुने गद्दमेष्विवातिप्रसक्ते ब्राह्मणेष्वितिगम्यते, दत्तननश्यति, किंपुनरमीषु शाक्यादिषु ?, एतेभ्योदत्तमतिशयेन बहुफलमिति भावः, तस्माद्दातव्यमेतेभ्यो विशेषतः । अत्रदोषान् दर्शयति
मू. (४८५)
मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा गच्छे । चडुकारदिन्नदाणा पञ्चत्थिग मा पुणो इतुं ॥
बृ. एवं हि शाक्यादिप्रशंसने लोक मिध्यात्वं स्थिरीकृतं भवति, तथाहि साधवोऽप्यमून् प्रशंसन्ति तस्मादेतेषांधर्मःस॒त्यइति, तथायदिभक्त भद्रकाभवेयुः ततइत्थंसाधुप्रशंसामुपलभ्यतद्योगभाधाकर्मिकादि समाचरेयुः, ततस्तल्लुत्तया कदाचित्साधुवेषमपहाय तेषु शाक्यादिषु गच्छेयुः, तथा लोके चटुकारिण एते जन्मान्तरेऽप्पदत्तदानाआहाराद्यर्थप्रशंसावचनमज्ञायेत्थं ब्रूयुः मापुनरत्रभवन्त आयान्त्विति । ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं वनीपकत्वं यथा करोति तथा दर्शयतिलोयानुग्गहकारिसु भूमीदेवेस बहुफलं दानं ।
मू. (४८६ )
अवि नाम बंभबंधुसु किं पुन छक्कम्मनिरपसु ? ॥
वृ. पिण्डप्रदानादिना लोकोपकारिषु भूमिदेवेषु ब्राह्मणेष्वपिनाम ब्रह्मबन्धुष्वपि जातिमात्रब्राह्मणेष्वपि दानंदीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपषटकर्मनिरतेषु ? तेषु विशेषना बहुफलं भविष्यतीति भावः । सम्प्रति कृपणभक्तानां पुरतः कृपणप्रशंसारूपं वनीपकत्वं यथा समाचरति तथा प्रतिपादयतिमू. (४८७) किवणेसु दुम्मणेसु य अबंधवायकजुगियगसु ।
पूया हिज्जे लोए दानपडागं हरड़ दितो ||
वृ. इहलोक - पूजाहार्यः पूजयाहियत आवर्ज्यत इति पूजाहार्यः पूजितपूजको न कोऽपि कृष्णादिभ्यां ददाति, ततः कृपणेषु तथेष्टवियोगादिना दुर्मनस्सु तथाऽबान्धवेषु तथाऽऽतङ्कको ज्वरादिस्तद्योगादात द्विनोप्यातङ्कास्तेषु तथा 'जुङ्गिताङ्गेषु' च कर्त्तितहस्तपादाद्यवयेषु निराकाङ्गतया दददस्मिल्लांके दानपताकां 'हरति गृह्णाति । साम्प्रतमतिथिभक्तानांपुरतोऽतिथिप्रशंसारूपंवनीपकत्वं यथासाधुर्विदधातितथादर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org