________________
७४
दशाश्रुतस्कन्ध-छेदसूत्रम् -९/५८ विभज्य द्वेधा कृत्वा ।
मू (५९) सीसावेढेणजे केइ आवेढेत्ति अभिक्खणं तिब्बं असुहसमायारे महामोहं पकुब्बइ।।
चू.सीसावेढेण सिलोगो-मेतज्जवत् तिव्वं वेदनं उप्पाएति । उदीरेति तिव्वेण परिणामेण तिव्वं कम्मं बंधेति, धन चिक्कणं।
मू (६०) पुनो पुनो पणिहीए बाले उवहसे जनं। फलेणं अदुवा डंडेन महामोहं पकुव्वइ ।
घू. पुनो पुनो सिलोगो-पणिधी-उवधी मायेत्यर्थः । जहा गलागर्ता वाणिगवेसं करेत्ता पथं गच्छति पच्छा अद्धपहे मारेति, उवहसंता नंदीति मंनंति फलं-पडालं मुट्ठी वा डंडो खीला ।
मू (६१) गूढाचारी निगूहिजा मायं मायाएछायए। असच्चवायीनिहाइ महामोहं पकुब्बइ।।
चू. मुसावायानिमित्तंजहा तेसउणमारगाछादेहि अप्पाणंआवरित्तासउणेगिण्हंतिअप्पनियाए मायाएताहे चिय मायंछाति, जेणंतिअसञ्चवादीमुसावादीनिण्हवतिमूलगुणउत्तरगुणेआसेवित्ता परेण पडिनोदितो भणति-न पडिसेवामि । अहवा सुत्तत्थे गिण्हितुं निहाति।।
मू (६२) धंसति जो अभूतेणं अकम्पंअत्तकम्मणा । अदुवातुममकासित्ति महामोहं पकुव्वति।।
चू. अवलवइवि सेति सिलोगो भगंदेतिजहाअंगरिसीरुद्दएण अत्तकम्मंआत्मकृत तस्सोवरि छुभति, अथवा तुमं अन्नेन कृतं ओधारिएण भणति त्वया कृतमेतत् ।
मू. (६३)जाणमाणो परिसाए सच्चामोसाणिभासति । अक्खीणझंझेपुरिसे महामोहं पकुव्बइ।।
धू.जाणमाणे सिलोगो-जाणमाणेजधाअनृतमेतत् परिसागतो बहुजनमध्ये सच्चामोसा इति किंचित्तत्र सत्यं प्रायसोअनृतमेव । अक्षीणझंझोऊअक्षीणकलहो झंझा-कलहो, वालो विसोत्तिया।
मू. (६४) अनागस्स नयवंदारे तस्सेवधंसिया। वउलं विक्खोभइताणं किच्चाणं पडिबाहिर।। चू.अनायगस्स सिलोगो-अनायगोराया नयवंतस्स अमच्चो नान्यो नायको विद्यत इत्यनायकः अस्वामीत्यर्थः । अमचो तस्स दारे द्रुह्यते महिलायां गुरुतल्पगा अहवा आगमद्वारं हिरण्यादीनां यथा प्रियंकरगल्लकेन विपुलं विक्खोभइत्ताणं कवडे काढूं करेता संखो भंजणइत्ता परिसाभेदं करइत्ता बाहिरगं करेत्ता अप्पणा अधिद्वेति अधिटेति भोगान् विपुलान् भुंक्ते ।
मू. (६५) उव्वकसंतंपिझंपेत्ता पडिलोमाहिं वग्गुहि। भोगभोगे वियारेति महामोहं पकुवति।।
चू. कोइ सव्वस्स हरणो कतो, अवराहेअनवराहे वासोउद्वितो पाहुडेण अनुलोमेहि विनवेति दीणकलुणेहिं,जधा-अगारीअहंपच्छातंझंपेतिसत्यानृताहिव'गूहिएरिसे तारिसो तुमंपडिलोमाहि पडिकूला हि भोगाभोगे वियारेति हरति सद्देणाडगादि रूवं तासिं चेव, एवं पंचलक्खणेविसए,
मू (६६) अकुमारभूते जे केइ कुमारभुतेत्ति हं वदे । इत्थीविसयसेवीए महामोहं पकुब्वइ ।
चू. अकुमारभूते सिलोगो-अकुमारबंभचारी भणति अहं कुमारबंभचारी सच इत्थीहिं गिद्धे गठिते मुच्छिते तव्वव्विसए महामोहं ।
मू. (६७) अबंभचारी जे केई बंभचारित्तिहं वदे । गद्दभे च गये मझे विस्सरं वदती नदं ।।
चू.अबंभचारीसिलोगो।कोइ भोगे भोत्तुंभणति संयतमहं बंभचारीसच पच्छण्हं पडिसेवेति। सच भणंतो न सोभति। सतां मध्ये, जह-जधा गद्दभो गवांमध्ये बीभत्स विस्वरं । वृषभस्य निद्धो गंभीरो नीहारी य सोभते । एवं सो बंभचारीण मज्झे स एव अनृतं कुर्वन् ।
मू. (६८) अप्पणो अहियं बालो मायामोसंबहुंभसे । इत्थीविसयगेहीए महामोहं पकुव्वति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org