________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ घू. पजोसमणा एतेसिं अक्खराणं शक्रेन्द पुरन्दरवदेकार्थिकानि नामानि गुणनिष्फन्नानि गोन्नानि, जम्हापव्वजापरियातोपज्जोसमणावरिसेहिं गणिज्जंतितेन परियागववत्थवणा भन्नति। जधा आलोयणवंदनगादीसु । जहा रातिनियाए कीरमाणेसु अनजमाणेपरियाए पुच्छा भवति । कति पजोसमणातो गताउ उवठ्ठावितस्स जम्हा उड्डुबद्धिया दव्वखेत्तकालभावपजाया इत्थ पञ्जोसविजंति, उज्झिन्झंतति भणितं होइ । अन्नारिसा दव्वादिपजाया वासारते आयरिजंति तम्हा पञ्जोसमणा भन्नति । पागतियत्ति पजोसवणत्ति । एतं सव्वलोगसामन्नं पागतिया गहत्था एगत्थ चत्तारि मासा परिवसतित्ति परिवसणा४। सव्वासु दिसासु न परिब्ममंतीति पजुसणा। वरिसासु चत्तारि भासा एगत्य अच्छंतीति वासावासो । निव्वाघातेणं पाउसे चेव वासपाउगं खित्तं पविसंतीति पढमसमोसरणं । उडुबद्धातो अन्नमेरा ठविज्जतीति ठवणा उडुबद्धो एकेकं मासं खेत्तोग्गहो भवति । वरिसासु चत्तारि मासा एगखेत्तोग्गहो भवतित्ति जिट्ठोग्गहो । एषां व्यंजनतो नानात्वं न त्वर्थतः । एषामक ठवणानाम परिगृह्य निक्खेवो कजति । नि. [५७] ठवणाए निक्खेवो छक्को दव्वं च दव्वनिक्खेवो ।
खेत्तं तुजम्मि खेत्ते काले कालो जहिं जो उ ।। नि.[५८]
ओदइयाईयाणं भावाणंजा जहिं भवे ठवणा।
भावेन जेन य पुनो ठविजए भावठवणा उ ।। चू.नामठवणातो गताओ, दव्वट्ठवणाजानगसीरभवियसरीरतिरित्ता, दव्वं चदव्बनिक्खेवो, जाई दव्वाइंपरिभुंजंति जानिय परिहरिजंति । परि जति-तणडगलछारमल्लगादि । परिहरिजंति सचित्तादि ३१ सचित्ते सेहो न पध्वालिज्जत्ति, अचित्ते वत्यादिन धेप्पति, पढमसमोसरणमीसए. सेहो सोवहितो। खेत्तट्ठवणा सकोसंजोयणं, कारणे वा चत्तारिपंचजोयणाई।कालवणा चत्तारि मासा, यच्च तस्मिन् कल्प्यं । भावठवणा कोहादिविवेगो भासासमितिजुत्तेणन य होतव्वं । एतेसिं सामित्तादि विभासा कातव्वा। नि. [५९] सामित्ते करणम्मिय अहिंगरणे चेव होंति छन्भेया।
एगत्तपुहत्तेहिं दव्वे खेत्तऽद्धभावे य ।। चू. दव्वस्सट्ठवणा दबट्ठवणा, दव्वाणं वा ठवणा दव्वट्ठवणा, दव्येण वाट्ठवणा वरदव्वेहिं वा ठवणा । दव्वंमि वा ठवणा वरदव्वेसु वा ठवणा । एवं खेत्त कालभावेसुवि एगत्तबहुत्तेहिं सामित्तकरणाधिकरणता भाणितव्वा। तत्थदव्वस्स ठवणाजधा-कोइ संथारगंगिण्हति, दव्वाणं जधातिनि पडोगारेणंगिण्हति। दव्वेणंजधा-वरिसारत्तेचउसुभासेसु एक्कसिं आयंबिलेणंपारित्तां सेसंकालंअब्भत्तद्वंकरेति।दव्वेहि मासेहिमासेहिं चत्तारिआयंबिलपारणया।एवं निवितिउदणंपि। दवम्मि जधा-एगंगिएफलए हातव्वं ।दव्वेसुजधा-दोसादीकंबीसंथारणए। खेत्तस्स एगगामस्स परिभोगो । खेत्ताणंत्तिगामादीण अंतरपल्लीयादीणं । करणे एगत्तपुहत्तेणं नस्थि । अधिकरणे एगे खेत्ते, परं अद्धजोयणमेराए गंतुंपडिएत्तए। पुहत्तेणं दुयमादीहिवि अद्धजोयणेहिं गंतुंपडिएत्तए। कारणे २ कालस्स जा मेरा सा ठविज्ञति । अकप्पिया वा सारत्तकालेन परिधिप्पंति । कालाणंचउण्हंमासाणं ठवणा कालेहि-पंचाहे पंचाहे गते कारणे ठायति । कालम्मि पाउसे ठायंति कालेसु आसाढपुन्निमातो सवीसती राएमासदिवसेसुगतेसुठायंतिकारणे।भावस्स उदयियस्स ठवणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org